प्रवाहात् बहिः दह्यमानः अग्निः प्रवाहस्य जलेन निष्प्रभः भवति, परन्तु नदीस्थः नौका यदि अग्निम् आकर्षयति तर्हि तत् कथं निर्वाप्यते ।
बहिः बहिः स्थित्वा लुटेरस्य आक्रमणात् पलायनं कृत्वा दुर्गं वा तादृशे स्थाने धावित्वा शरणं ग्रहीतुं शक्यते परन्तु यदा कश्चन दुर्गे लुण्ठति तदा किं कर्तुं शक्यते?
यदि चोरभयात् शासकं शरणं गच्छति शासकः दण्डं आरभते तर्हि किं कर्तुं शक्यते ?
लौकिकबाध्यतायाः अजगरजालभयेन यदि गुरुद्वारे गच्छति, तत्रापि यदि माया प्रभवति, तर्हि न पलायनम्। (५४४) ९.