कवित सवैय भाई गुरुदासः

पुटः - 544


ਬਾਹਰ ਕੀ ਅਗਨਿ ਬੂਝਤ ਜਲ ਸਰਤਾ ਕੈ ਨਾਉ ਮੈ ਜਉ ਅਗਨਿ ਲਾਗੈ ਕੈਸੇ ਕੈ ਬੁਝਾਈਐ ।
बाहर की अगनि बूझत जल सरता कै नाउ मै जउ अगनि लागै कैसे कै बुझाईऐ ।

प्रवाहात् बहिः दह्यमानः अग्निः प्रवाहस्य जलेन निष्प्रभः भवति, परन्तु नदीस्थः नौका यदि अग्निम् आकर्षयति तर्हि तत् कथं निर्वाप्यते ।

ਬਾਹਰ ਸੈ ਭਾਗਿ ਓਟ ਲੀਜੀਅਤ ਕੋਟ ਗੜ ਗੜ ਮੈ ਜਉ ਲੂਟਿ ਲੀਜੈ ਕਹੋ ਕਤ ਜਾਈਐ ।
बाहर सै भागि ओट लीजीअत कोट गड़ गड़ मै जउ लूटि लीजै कहो कत जाईऐ ।

बहिः बहिः स्थित्वा लुटेरस्य आक्रमणात् पलायनं कृत्वा दुर्गं वा तादृशे स्थाने धावित्वा शरणं ग्रहीतुं शक्यते परन्तु यदा कश्चन दुर्गे लुण्ठति तदा किं कर्तुं शक्यते?

ਚੋਰਨ ਕੈ ਤ੍ਰਾਸ ਜਾਇ ਸਰਨਿ ਗਹੈ ਨਰਿੰਦ ਮਾਰੈ ਮਹੀਪਤਿ ਜੀਉ ਕੈਸੇ ਕੈ ਬਚਾਈਐ ।
चोरन कै त्रास जाइ सरनि गहै नरिंद मारै महीपति जीउ कैसे कै बचाईऐ ।

यदि चोरभयात् शासकं शरणं गच्छति शासकः दण्डं आरभते तर्हि किं कर्तुं शक्यते ?

ਮਾਇਆ ਡਰ ਡਰਪਤ ਹਾਰ ਗੁਰਦੁਅਰੈ ਜਾਵੈ ਤਹਾ ਜਉ ਮਾਇਆ ਬਿਆਪੈ ਕਹਾ ਠਹਰਾਈਐ ।੫੪੪।
माइआ डर डरपत हार गुरदुअरै जावै तहा जउ माइआ बिआपै कहा ठहराईऐ ।५४४।

लौकिकबाध्यतायाः अजगरजालभयेन यदि गुरुद्वारे गच्छति, तत्रापि यदि माया प्रभवति, तर्हि न पलायनम्। (५४४) ९.