कवित सवैय भाई गुरुदासः

पुटः - 660


ਮਾਨਨ ਨ ਕੀਜੈ ਮਾਨ ਬਦੋ ਨ ਤੇਰੋ ਸਿਆਨ ਮੇਰੋ ਕਹ੍ਯੋ ਮਾਨ ਜਾਨ ਔਸੁਰ ਅਭੀਚ ਕੋ ।
मानन न कीजै मान बदो न तेरो सिआन मेरो कह्यो मान जान औसुर अभीच को ।

हे मम अहङ्कारी मित्र ! मा गर्वः, अस्मिन् गौरवे बहु प्रज्ञां न मन्ये। शृणुत मे मानुषजन्मं भगवता सह समागमस्य शुभतमं अमूल्यं च समयं मन्यताम् । न दीक्षां गृहीत्वा एतत् अवसरं सफलं कुरुत

ਪ੍ਰਿਯਾ ਕੀ ਅਨੇਕ ਪ੍ਯਾਰੀ ਚਿਰੰਕਾਲ ਆਈ ਬਾਰੀ ਲੇਹੁ ਨ ਸੁਹਾਗ ਸੰਗ ਛਾਡਿ ਹਠ ਨੀਚ ਕੋ ।
प्रिया की अनेक प्यारी चिरंकाल आई बारी लेहु न सुहाग संग छाडि हठ नीच को ।

प्रिय भगवतः असंख्याकाः प्रियाः भार्याः सन्ति येषां हृदयं तस्य अम्ब्रोसियलनामेन विद्धम् अस्ति। अनेकजातीयेषु भ्रमित्वा भवता इदानीं अस्मिन् मानवजन्मद्वारा भगवता सह मिलनस्य वारः प्राप्तः । किमर्थं न त्वं दम्भं हठं त्यक्त्वा य सह एकीभवसि

ਰਜਨੀ ਬਿਹਾਤ ਜਾਤ ਜੋਬਨ ਸਿੰਗਾਰ ਗਾਤ ਖੇਲਹੁ ਨ ਪ੍ਰੇਮ ਰਸ ਮੋਹ ਸੁਖ ਬੀਚ ਕੋ ।
रजनी बिहात जात जोबन सिंगार गात खेलहु न प्रेम रस मोह सुख बीच को ।

इदं निशारूपं मानवजीवनं गच्छति। यौवनं शरीरं च तत्सर्वलंकारं च त्यक्तं भविष्यति। तर्हि किमर्थं त्वं प्रियस्य भर्तुः प्रेम्णः अमृतं न रमसे, न आस्वादयसि च? किमर्थं च मायासुखेषु मिथ्यासुखेषु निशारूपं जीवनं अपव्ययसि

ਅਬ ਕੈ ਨ ਭੇਟੇ ਨਾਥ ਬਹੁਰਿਯੋ ਨ ਆਵੈ ਹਾਥ ਬਿਰਹਾ ਬਿਹਾਵੈ ਬਲਿ ਬਡੋ ਭਾਈ ਮੀਚ ਕੋ ।੬੬੦।
अब कै न भेटे नाथ बहुरियो न आवै हाथ बिरहा बिहावै बलि बडो भाई मीच को ।६६०।

यदि च भवन्तः अस्मिन् मानवजन्मनि स्वामिश्वरेण सह संयोगं न प्राप्नुवन्ति तर्हि अन्यः अवसरः न प्राप्स्यति। भगवतः विरहेण शेषं जीवनं व्यतीतव्यं भविष्यति। वियोगः मृत्युतः दूरतरः दुःखदः अस्ति। (६६०) ९.