कवित सवैय भाई गुरुदासः

पुटः - 245


ਲੋਚਨ ਸ੍ਰਵਨ ਮੁਖ ਨਾਸਕਾ ਹਸਤ ਪਗ ਚਿਹਨ ਅਨੇਕ ਮਨ ਮੇਕ ਜੈਸੇ ਜਾਨੀਐ ।
लोचन स्रवन मुख नासका हसत पग चिहन अनेक मन मेक जैसे जानीऐ ।

यथा मनः नेत्रकर्णमुखनासिकाहस्तपादादिभिः शरीरस्य अङ्गैः सह सम्बद्धं भवति; तेषां पृष्ठतः चालकशक्तिः एव अस्ति :

ਅੰਗ ਅੰਗ ਪੁਸਟ ਤੁਸਟਮਾਨ ਹੋਤ ਜੈਸੇ ਏਕ ਮੁਖ ਸ੍ਵਾਦ ਰਸ ਅਰਪਤ ਮਾਨੀਐ ।
अंग अंग पुसट तुसटमान होत जैसे एक मुख स्वाद रस अरपत मानीऐ ।

यथा स्वादिष्टं हितकरं च भोजनं मुखेन खाद्यते यत् शरीरस्य प्रत्येकं अङ्गं दृढं करोति, प्रफुल्लितं च करोति;

ਮੂਲ ਏਕ ਸਾਖਾ ਪਰਮਾਖਾ ਜਲ ਜਿਉ ਅਨੇਕ ਬ੍ਰਹਮ ਬਿਬੇਕ ਜਾਵਦੇਕਿ ਉਰ ਆਨੀਐ ।
मूल एक साखा परमाखा जल जिउ अनेक ब्रहम बिबेक जावदेकि उर आनीऐ ।

यथा वृक्षस्य कूपस्य सिञ्चनं तस्य अनेकबृहत् लघु शाखासु जलं प्रसारयति। यावद् जगत्प्रश्नः उत्पद्यते तावत् एकेश्वरविचारं सर्वव्यापीं मनसि आनेतव्यम् ।

ਗੁਰਮੁਖਿ ਦਰਪਨ ਦੇਖੀਆਤ ਆਪਾ ਆਪੁ ਆਤਮ ਅਵੇਸ ਪਰਮਾਤਮ ਗਿਆਨੀਐ ।੨੪੫।
गुरमुखि दरपन देखीआत आपा आपु आतम अवेस परमातम गिआनीऐ ।२४५।

यथा दर्पणे आत्मानं पश्यति तथा गुरुस्य आज्ञाकारी शिष्यः स्वमनः आत्मनि (भगात्मनः लघुभागः) केन्द्रीकृत्य सर्वव्यापीं भगवन्तं परिचिनोति। (२४५) ९.