यथा मनः नेत्रकर्णमुखनासिकाहस्तपादादिभिः शरीरस्य अङ्गैः सह सम्बद्धं भवति; तेषां पृष्ठतः चालकशक्तिः एव अस्ति :
यथा स्वादिष्टं हितकरं च भोजनं मुखेन खाद्यते यत् शरीरस्य प्रत्येकं अङ्गं दृढं करोति, प्रफुल्लितं च करोति;
यथा वृक्षस्य कूपस्य सिञ्चनं तस्य अनेकबृहत् लघु शाखासु जलं प्रसारयति। यावद् जगत्प्रश्नः उत्पद्यते तावत् एकेश्वरविचारं सर्वव्यापीं मनसि आनेतव्यम् ।
यथा दर्पणे आत्मानं पश्यति तथा गुरुस्य आज्ञाकारी शिष्यः स्वमनः आत्मनि (भगात्मनः लघुभागः) केन्द्रीकृत्य सर्वव्यापीं भगवन्तं परिचिनोति। (२४५) ९.