यः भक्तः बालस्य निर्दोषतायाः सह सत्यगुरुस्य आज्ञां पालनं करोति, तस्य पादस्य रजः महिमा अनन्तः भवति।
शिवः, सनक इत्यादयः हिन्दूत्रयस्य ब्रह्मादीनां चत्वारः पुत्राः नाम सिमरनकरणस्य आज्ञापालकस्य गुरुशिखस्य स्तुतिं न प्राप्नुयुः। वेदः शेषनागः अपि तादृशस्य शिष्यस्य महिमाम् स्तुवन्ति-महान, असीमम्।
चत्वारः वांछनीयाः लक्ष्याः-धर्मः, अर्थः, कामः, मोखः च, त्रिकालाः (भूताः, वर्तमानाः, भविष्याणि च) तादृशस्य भक्तस्य शरणं इच्छन्ति। योगिनः गृहस्थः गङ्गा नदी देवानां च सर्वलोकभक्तिः तृष्णां करोति सुपादरजः
नामसिमरनयुक्तस्य सच्चिगुरुस्य शिष्यस्य पादस्य रजः पुण्यात्मा इति मन्यमानानां कृते अपि पवित्रं भवति यतः तेषां शुद्धिः अधिका भवति। तादृशस्य स्थितिः स्पष्टीकरणात् परा अस्ति, तस्य मताः शुद्धाः स्पष्टाः च सन्ति । (१