कवित सवैय भाई गुरुदासः

पुटः - 180


ਸਤਿਗੁਰ ਆਗਿਆ ਪ੍ਰਤਿਪਾਲਕ ਬਾਲਕ ਸਿਖ ਚਰਨ ਕਮਲ ਰਜ ਮਹਿਮਾ ਅਪਾਰ ਹੈ ।
सतिगुर आगिआ प्रतिपालक बालक सिख चरन कमल रज महिमा अपार है ।

यः भक्तः बालस्य निर्दोषतायाः सह सत्यगुरुस्य आज्ञां पालनं करोति, तस्य पादस्य रजः महिमा अनन्तः भवति।

ਸਿਵ ਸਨਕਾਦਿਕ ਬ੍ਰਹਮਾਦਿਕ ਨ ਗੰਮਿਤਾ ਹੈ ਨਿਗਮ ਸੇਖਾਦਿ ਨੇਤ ਨੇਤ ਕੈ ਉਚਾਰ ਹੈ ।
सिव सनकादिक ब्रहमादिक न गंमिता है निगम सेखादि नेत नेत कै उचार है ।

शिवः, सनक इत्यादयः हिन्दूत्रयस्य ब्रह्मादीनां चत्वारः पुत्राः नाम सिमरनकरणस्य आज्ञापालकस्य गुरुशिखस्य स्तुतिं न प्राप्नुयुः। वेदः शेषनागः अपि तादृशस्य शिष्यस्य महिमाम् स्तुवन्ति-महान, असीमम्।

ਚਤੁਰ ਪਦਾਰਥ ਤ੍ਰਿਕਾਲ ਤ੍ਰਿਭਵਨ ਚਾਹੈ ਜੋਗ ਭੋਗ ਸੁਰਸਰ ਸਰਧਾ ਸੰਸਾਰ ਹੈ ।
चतुर पदारथ त्रिकाल त्रिभवन चाहै जोग भोग सुरसर सरधा संसार है ।

चत्वारः वांछनीयाः लक्ष्याः-धर्मः, अर्थः, कामः, मोखः च, त्रिकालाः (भूताः, वर्तमानाः, भविष्याणि च) तादृशस्य भक्तस्य शरणं इच्छन्ति। योगिनः गृहस्थः गङ्गा नदी देवानां च सर्वलोकभक्तिः तृष्णां करोति सुपादरजः

ਪੂਜਨ ਕੇ ਪੂਜ ਅਰੁ ਪਾਵਨ ਪਵਿਤ੍ਰ ਕਰੈ ਅਕਥ ਕਥਾ ਬੀਚਾਰ ਬਿਮਲ ਬਿਥਾਰ ਹੈ ।੧੮੦।
पूजन के पूज अरु पावन पवित्र करै अकथ कथा बीचार बिमल बिथार है ।१८०।

नामसिमरनयुक्तस्य सच्चिगुरुस्य शिष्यस्य पादस्य रजः पुण्यात्मा इति मन्यमानानां कृते अपि पवित्रं भवति यतः तेषां शुद्धिः अधिका भवति। तादृशस्य स्थितिः स्पष्टीकरणात् परा अस्ति, तस्य मताः शुद्धाः स्पष्टाः च सन्ति । (१