कवित सवैय भाई गुरुदासः

पुटः - 20


ਗੁਰਮੁਖਿ ਸੁਖਫਲ ਦਇਆ ਕੈ ਦਿਖਾਵੈ ਜਾਹਿ ਤਾਹਿ ਆਨ ਰੂਪ ਰੰਗ ਦੇਖੇ ਨਾਹੀ ਭਾਵਈ ।
गुरमुखि सुखफल दइआ कै दिखावै जाहि ताहि आन रूप रंग देखे नाही भावई ।

यः सतगुरुणा आध्यात्मिकप्रज्ञाना धन्यः, अन्यं रूपं वा आकर्षणं वा द्रष्टुं न रोचते। न चान्यत् किमपि प्रशान्तिं शान्तिं च दातुं शक्नोति तादृशाय धन्यस्य ।

ਗੁਰਮੁਖਿ ਸੁਖਫਲ ਮਇਆ ਕੈ ਚਖਾਵੈ ਜਾਹਿ ਤਾਹਿ ਅਨਰਸ ਨਹੀਂ ਰਸਨਾ ਹਿਤਾਵਹੀ ।
गुरमुखि सुखफल मइआ कै चखावै जाहि ताहि अनरस नहीं रसना हितावही ।

सच्चिगुरुणा अध्यात्मसुखेन धन्यः, अन्यान् भोगान् न रमते।

ਗੁਰਮੁਖਿ ਸੁਖਫਲ ਅਗਹੁ ਗਹਾਵੈ ਜਾਹਿ ਸਰਬ ਨਿਧਾਨ ਪਰਸਨ ਕਉ ਨ ਧਾਵਈ ।
गुरमुखि सुखफल अगहु गहावै जाहि सरब निधान परसन कउ न धावई ।

यः भक्तः सिखः आध्यात्मिकसुखेन धन्यः यत् कोऽपि न प्राप्नुयात्, तस्य अन्येषां लौकिकभोगानां पश्चात् धावनस्य आवश्यकता नास्ति।

ਗੁਰਮੁਖਿ ਸੁਖਫਲ ਅਲਖ ਲਖਾਵੈ ਜਾਹਿ ਅਕਥ ਕਥਾ ਬਿਨੋਦ ਵਾਹੀ ਬਨਿ ਆਵਈ ।੨੦।
गुरमुखि सुखफल अलख लखावै जाहि अकथ कथा बिनोद वाही बनि आवई ।२०।

आत्मसाक्षात्कारेण (आध्यात्मिकज्ञानेन) धन्यः एव तस्य सुखं अनुभवितुं शक्नोति, एतत् च व्याख्यातुं न शक्यते। भक्तः एव तस्यावस्थायाः सुखस्य मूल्याङ्कनं कर्तुं शक्नोति । (२०) ९.