यः सतगुरुणा आध्यात्मिकप्रज्ञाना धन्यः, अन्यं रूपं वा आकर्षणं वा द्रष्टुं न रोचते। न चान्यत् किमपि प्रशान्तिं शान्तिं च दातुं शक्नोति तादृशाय धन्यस्य ।
सच्चिगुरुणा अध्यात्मसुखेन धन्यः, अन्यान् भोगान् न रमते।
यः भक्तः सिखः आध्यात्मिकसुखेन धन्यः यत् कोऽपि न प्राप्नुयात्, तस्य अन्येषां लौकिकभोगानां पश्चात् धावनस्य आवश्यकता नास्ति।
आत्मसाक्षात्कारेण (आध्यात्मिकज्ञानेन) धन्यः एव तस्य सुखं अनुभवितुं शक्नोति, एतत् च व्याख्यातुं न शक्यते। भक्तः एव तस्यावस्थायाः सुखस्य मूल्याङ्कनं कर्तुं शक्नोति । (२०) ९.