सच्चे गुरुस्य आज्ञाकारी गुरशिखस्य सत्यं सत्यं नैतिकता च तस्य सिंहासनरूपेण भवति यदा धैर्यं सन्तुष्टिः च तस्य मन्त्रिणः भवन्ति। तस्य ध्वजः शाश्वतः धैर्यधर्मः।
स गुरोः सिक्खः स्वशरीरस्य राजधानी इव दशमे उद्घाटने वसति। दयालुता तस्य प्रधानराज्ञी अस्ति। तस्य पूर्वकर्म सौभाग्यं च कोषाध्यक्षः प्रेम च तस्य राजभोजः भोजनं च। न सः लौकिकसुखानां दासः, .
तस्य शासननीतिः विनयधर्मस्य राज्यस्य स्थापना । क्षमा तस्य वितानं यस्य अधः सः उपविशति। तस्य वितानस्य सान्त्वनात्मका शान्तिप्रदा च छाया सर्वतः प्रसिद्धा अस्ति।
सर्वेषां शान्तिः आरामः च तस्य प्रसन्नाः प्रजाः सन्ति। नाम सिमरनस्य तस्य राजधानी च दशमे द्वारे यत्र दिव्यकान्तिः नित्यं तेजस्वी भवति तस्य अभ्यासेन तस्य राजधानीयां अप्रहारः रागः निरन्तरं वाद्यते। (२४६) ९.