कवित सवैय भाई गुरुदासः

पुटः - 246


ਜਤ ਸਤ ਸਿੰਘਾਸਨ ਸਹਜ ਸੰਤੋਖ ਮੰਤ੍ਰੀ ਧਰਮ ਧੀਰਜ ਧੁਜਾ ਅਬਿਚਲ ਰਾਜ ਹੈ ।
जत सत सिंघासन सहज संतोख मंत्री धरम धीरज धुजा अबिचल राज है ।

सच्चे गुरुस्य आज्ञाकारी गुरशिखस्य सत्यं सत्यं नैतिकता च तस्य सिंहासनरूपेण भवति यदा धैर्यं सन्तुष्टिः च तस्य मन्त्रिणः भवन्ति। तस्य ध्वजः शाश्वतः धैर्यधर्मः।

ਸਿਵ ਨਗਰੀ ਨਿਵਾਸ ਦਇਆ ਦੁਲਹਨੀ ਮਿਲੀ ਭਾਗ ਤਉ ਭੰਡਾਰੀ ਭਾਉ ਭੋਜਨ ਸਕਾਜ ਹੈ ।
सिव नगरी निवास दइआ दुलहनी मिली भाग तउ भंडारी भाउ भोजन सकाज है ।

स गुरोः सिक्खः स्वशरीरस्य राजधानी इव दशमे उद्घाटने वसति। दयालुता तस्य प्रधानराज्ञी अस्ति। तस्य पूर्वकर्म सौभाग्यं च कोषाध्यक्षः प्रेम च तस्य राजभोजः भोजनं च। न सः लौकिकसुखानां दासः, .

ਅਰਥ ਬੀਚਾਰ ਪਰਮਾਰਥ ਕੈ ਰਾਜਨੀਤਿ ਛਤ੍ਰਪਤਿ ਛਿਮਾ ਛਤ੍ਰ ਛਾਇਆ ਛਬ ਛਾਬ ਹੈ ।
अरथ बीचार परमारथ कै राजनीति छत्रपति छिमा छत्र छाइआ छब छाब है ।

तस्य शासननीतिः विनयधर्मस्य राज्यस्य स्थापना । क्षमा तस्य वितानं यस्य अधः सः उपविशति। तस्य वितानस्य सान्त्वनात्मका शान्तिप्रदा च छाया सर्वतः प्रसिद्धा अस्ति।

ਆਨਦ ਸਮੂਹ ਸੁਖ ਸਾਂਤਿ ਪਰਜਾ ਪ੍ਰਸੰਨ ਜਗਮਗ ਜੋਤਿ ਅਨਹਦਿ ਧੁਨਿ ਬਾਜ ਹੈ ।੨੪੬।
आनद समूह सुख सांति परजा प्रसंन जगमग जोति अनहदि धुनि बाज है ।२४६।

सर्वेषां शान्तिः आरामः च तस्य प्रसन्नाः प्रजाः सन्ति। नाम सिमरनस्य तस्य राजधानी च दशमे द्वारे यत्र दिव्यकान्तिः नित्यं तेजस्वी भवति तस्य अभ्यासेन तस्य राजधानीयां अप्रहारः रागः निरन्तरं वाद्यते। (२४६) ९.