कवित सवैय भाई गुरुदासः

पुटः - 556


ਜਾ ਕੇ ਅਨਿਕ ਫਨੰਗ ਫਨਗ੍ਰ ਭਾਰ ਧਰਨਿ ਧਾਰੀ ਤਾਹਿ ਗਿਰਧਰ ਕਹੈ ਕਉਨ ਸੀ ਬਡਾਈ ਹੈ ।
जा के अनिक फनंग फनग्र भार धरनि धारी ताहि गिरधर कहै कउन सी बडाई है ।

यः प्रजापतिः शेषनागस्य सहस्रफणासु एकस्यां अग्रभागे अतीव गुरुं पृथिवीं स्थापितवान्, तस्य का स्तुतिः यदि वयं तं गिरधरं वदामः यतः सः पर्वतम् उत्थापितवान्?

ਜਾ ਕੋ ਏਕ ਬਾਵਰੋ ਬਿਸ੍ਵਨਾਥ ਨਾਮ ਕਹਾਵੈ ਤਾਹਿ ਬ੍ਰਿਜਨਾਥ ਕਹੇ ਕਉਨ ਅਧਿਕਾਈ ਹੈ ।
जा को एक बावरो बिस्वनाथ नाम कहावै ताहि ब्रिजनाथ कहे कउन अधिकाई है ।

शिवः भगवता निर्मितः कामुकः व्यक्तिः यः स्वं विश्वनाथं वदति, यदि वयं तं प्रजापतिं ब्रजभूमिस्य स्वामी इति वदामः तर्हि तस्य का स्तुतिः? (तस्य सृष्टेः व्याप्तिः असीमम् अस्ति)।

ਅਨਿਕ ਅਕਾਰ ਓਅੰਕਾਰ ਕੇ ਬਿਥਾਰੇ ਜਾਹਿ ਤਾਹਿ ਨੰਦ ਨੰਦਨ ਕਹੇ ਕਉਨ ਸੋਭਤਾਈ ਹੈ ।
अनिक अकार ओअंकार के बिथारे जाहि ताहि नंद नंदन कहे कउन सोभताई है ।

असंख्यरूपाणि सृष्टि भगवान्, तं नन्दपुत्र इति वक्तुं न तस्य स्तुतिविषयः।

ਜਾਨਤ ਉਸਤਤਿ ਕਰਤ ਨਿੰਦਿਆ ਅੰਧ ਮੂੜ ਐਸੇ ਅਰਾਧਬੇ ਤੇ ਮੋਨਿ ਸੁਖਦਾਈ ਹੈ ।੫੫੬।
जानत उसतति करत निंदिआ अंध मूड़ ऐसे अराधबे ते मोनि सुखदाई है ।५५६।

अज्ञानिनः मूर्खाः भक्ताः तस्य स्तुतिं वदन्ति। Infact ते भगवतः निन्दां कुर्वन्ति। तादृशं स्तुतिं वक्तुं न तु मौनम् एव वरम्। (५५६) ९.