यः प्रजापतिः शेषनागस्य सहस्रफणासु एकस्यां अग्रभागे अतीव गुरुं पृथिवीं स्थापितवान्, तस्य का स्तुतिः यदि वयं तं गिरधरं वदामः यतः सः पर्वतम् उत्थापितवान्?
शिवः भगवता निर्मितः कामुकः व्यक्तिः यः स्वं विश्वनाथं वदति, यदि वयं तं प्रजापतिं ब्रजभूमिस्य स्वामी इति वदामः तर्हि तस्य का स्तुतिः? (तस्य सृष्टेः व्याप्तिः असीमम् अस्ति)।
असंख्यरूपाणि सृष्टि भगवान्, तं नन्दपुत्र इति वक्तुं न तस्य स्तुतिविषयः।
अज्ञानिनः मूर्खाः भक्ताः तस्य स्तुतिं वदन्ति। Infact ते भगवतः निन्दां कुर्वन्ति। तादृशं स्तुतिं वक्तुं न तु मौनम् एव वरम्। (५५६) ९.