कवित सवैय भाई गुरुदासः

पुटः - 333


ਗੁਰਮਤਿ ਸਤਿ ਏਕ ਟੇਕ ਦੁਤੀਆ ਨਾ ਸਤਿ ਸਿਵ ਨ ਸਕਤ ਗਤਿ ਅਨਭੈ ਅਭਿਆਸੀ ਹੈ ।
गुरमति सति एक टेक दुतीआ ना सति सिव न सकत गति अनभै अभिआसी है ।

सत्यगुरुस्य आज्ञाकारी शिष्यः गुरुशिक्षायाः प्रज्ञायाः च समर्थनं प्रामाणिकं सत्यं च मन्यते। तस्य हृदये एकस्य ईश्वरस्य अतिरिक्तः अन्यः कोऽपि नास्ति। देव-शिवं वा देवी-शक्तिं वा मुक्तिसाधनं न परिजानाति। सः मेदिः एव तिष्ठति

ਤ੍ਰਿਗੁਨ ਅਤੀਤ ਜੀਤ ਨ ਹਾਰ ਨ ਹਰਖ ਸੋਗ ਸੰਜੋਗ ਬਿਓਗ ਮੇਟਿ ਸਹਜ ਨਿਵਾਸੀ ਹੈ ।
त्रिगुन अतीत जीत न हार न हरख सोग संजोग बिओग मेटि सहज निवासी है ।

सः मायाप्रभावेण अकलङ्कितः तिष्ठति। पराजयः वा विजयो वा सुखं शोकं वा न बाधते न प्रीतिम् । सः सर्वान् उपलब्धि-असफल-विचारान् परित्यज्य परम-आध्यात्मिक-स्थितौ लीनः तिष्ठति।

ਚਤੁਰ ਬਰਨ ਇਕ ਬਰਨ ਹੁਇ ਸਾਧਸੰਗ ਪੰਚ ਪਰਪੰਚ ਤਿਆਗਿ ਬਿਸਮ ਬਿਸ੍ਵਾਸੀ ਹੈ ।
चतुर बरन इक बरन हुइ साधसंग पंच परपंच तिआगि बिसम बिस्वासी है ।

सच्चिदानन्दसङ्घं सम्मिलित्वा सः उच्चनीचजातीयभेदं नाशयति, एकस्य ईश्वरस्य च भवति। पञ्चतत्त्वप्रेमात् विरक्तः सः अद्भुतस्य ईश्वरस्य भगवतः नाम सिमरनस्य समीपं गत्वा तस्मिन् विश्वासं धारयति।

ਖਟ ਦਰਸਨ ਪਰੈ ਪਾਰ ਹੁਇ ਸਪਤਸਰ ਨਵ ਦੁਆਰ ਉਲੰਘਿ ਦਸਮਈ ਉਦਾਸੀ ਹੈ ।੩੩੩।
खट दरसन परै पार हुइ सपतसर नव दुआर उलंघि दसमई उदासी है ।३३३।

षट् दार्शनिकविद्यालयानाम् वेषात् परं गुरशिखः सच्चिदानन्दसाधकानां सङ्गमे तिष्ठति। सः शरीरस्य नवद्वारबन्धनात् मुक्तः भूत्वा दशमद्वारस्य (दसम दुआर) आनन्देन जीवति। (३३३) ९.