सर्वे ३१ सिमृतयः, १८ पुराणाः, ४ वेदाः, ६ शास्त्राः, ब्रह्मा वेदविद्वान्, व्यासमुनिः, परमो विद्वान् सुक्देवः, शेषनागः च सहस्रजिह्वाः भगवतः स्तुतिं गायन्ति किन्तु तं ज्ञातुं न शक्तवन्तः। अनन्तम्, अनन्तम् इति तं सम्बोधयन्ति
शिवः चत्वारः ब्रह्मणः पुत्राः नारदादिऋषिः देवाः द्रव्यपुरुषाः नव जोगीशिराः स्वचिन्तनध्यानयोः ईश्वरं प्रतीतुं न शक्तवन्तः।
वने-पर्वत-तीर्थ-स्थलेषु परिभ्रमण-दान-उपवास-होम-यग-करणेन, देवेभ्यः अन्न-आदि-विहार-प्रदानेन अपि तम् अनन्तं भगवन्तं न अवगन्तुं शक्तवन्तः।
एतादृशाः सौभाग्यशालिनः लौकिकमायाभोक्ताश्च गुरुसिक्खाः सन्ति ये सत्यगुरुव्यक्तावस्थायां दुर्गमेश्वरं पश्यन्तः सन्ति। (५४३) ९.