कवित सवैय भाई गुरुदासः

पुटः - 543


ਸਿੰਮ੍ਰਿਤਿ ਪੁਰਾਨ ਬੇਦ ਸਾਸਤ੍ਰ ਬਿਰੰਚ ਬਿਆਸ ਨੇਤ ਨੇਤ ਨੇਤ ਸੁਕ ਸੇਖ ਜਸ ਗਾਇਓ ਹੈ ।
सिंम्रिति पुरान बेद सासत्र बिरंच बिआस नेत नेत नेत सुक सेख जस गाइओ है ।

सर्वे ३१ सिमृतयः, १८ पुराणाः, ४ वेदाः, ६ शास्त्राः, ब्रह्मा वेदविद्वान्, व्यासमुनिः, परमो विद्वान् सुक्देवः, शेषनागः च सहस्रजिह्वाः भगवतः स्तुतिं गायन्ति किन्तु तं ज्ञातुं न शक्तवन्तः। अनन्तम्, अनन्तम् इति तं सम्बोधयन्ति

ਸਿਉ ਸਨਕਾਦਿ ਨਾਰਦਾਇਕ ਰਖੀਸੁਰਾਦਿ ਸੁਰ ਨਰ ਨਾਥ ਜੋਗ ਧਿਆਨ ਮੈ ਨ ਆਇਓ ਹੈ ।
सिउ सनकादि नारदाइक रखीसुरादि सुर नर नाथ जोग धिआन मै न आइओ है ।

शिवः चत्वारः ब्रह्मणः पुत्राः नारदादिऋषिः देवाः द्रव्यपुरुषाः नव जोगीशिराः स्वचिन्तनध्यानयोः ईश्वरं प्रतीतुं न शक्तवन्तः।

ਗਿਰ ਤਰ ਤੀਰਥ ਗਵਨ ਪੁੰਨ ਦਾਨ ਬ੍ਰਤ ਹੋਮ ਜਗ ਭੋਗ ਨਈਬੇਦ ਕੈ ਨ ਪਾਇਓ ਹੈ ।
गिर तर तीरथ गवन पुंन दान ब्रत होम जग भोग नईबेद कै न पाइओ है ।

वने-पर्वत-तीर्थ-स्थलेषु परिभ्रमण-दान-उपवास-होम-यग-करणेन, देवेभ्यः अन्न-आदि-विहार-प्रदानेन अपि तम् अनन्तं भगवन्तं न अवगन्तुं शक्तवन्तः।

ਅਸ ਵਡਭਾਗਿ ਮਾਇਆ ਮਧ ਗੁਰਸਿਖਨ ਕਉ ਪੂਰਨਬ੍ਰਹਮ ਗੁਰ ਰੂਪ ਹੁਇ ਦਿਖਾਇਓ ਹੈ ।੫੪੩।
अस वडभागि माइआ मध गुरसिखन कउ पूरनब्रहम गुर रूप हुइ दिखाइओ है ।५४३।

एतादृशाः सौभाग्यशालिनः लौकिकमायाभोक्ताश्च गुरुसिक्खाः सन्ति ये सत्यगुरुव्यक्तावस्थायां दुर्गमेश्वरं पश्यन्तः सन्ति। (५४३) ९.