गुरुचेतनः नाम सिमरणे मग्नः भूत्वा स्वात्मात् अहंकारात् च मुक्तः भवति। लौकिकबन्धनविमुक्तः प्राणदातृणा सह निकटसङ्गतिं विकसति ।
तस्य सर्वे भेदाः, संशयाः, शङ्काः च नाम सिमरनस्य बलेन नश्यन्ति। सः नित्यं हृदये स्वस्मृतिं भुङ्क्ते।
गुरुप्रधानस्य कृते मायाप्रसारः ईश्वरवत् भवति, सः एव तस्य उपयोगेन दृश्यमानः भवति। एवं दिव्यज्ञानसमर्थनेन भगवन्तं परिजानाति।
दिव्यज्ञानविज्ञत्वात् तदा 'ईश्वरस्य सावन्तानाम्' (ब्रम्ग्यानि) कुलस्य इति ज्ञायते । सः स्वस्य प्रकाशं भगवतः शाश्वतं प्रकाशेन सह मिश्रयति, स्वस्य आत्मनः विश्वं च वेफ्ट अन् इव परस्परं प्रविष्टं इति अवगच्छति