कवित सवैय भाई गुरुदासः

पुटः - 280


ਗੁਰਮੁਖਿ ਸਬਦ ਸੁਰਤਿ ਹਉਮੈ ਮਾਰਿ ਮਰੈ ਜੀਵਨ ਮੁਕਤਿ ਜਗਜੀਵਨ ਕੈ ਜਾਨੀਐ ।
गुरमुखि सबद सुरति हउमै मारि मरै जीवन मुकति जगजीवन कै जानीऐ ।

गुरुचेतनः नाम सिमरणे मग्नः भूत्वा स्वात्मात् अहंकारात् च मुक्तः भवति। लौकिकबन्धनविमुक्तः प्राणदातृणा सह निकटसङ्गतिं विकसति ।

ਅੰਤਰਿ ਨਿਰੰਤਰਿ ਅੰਤਰ ਪਟ ਘਟਿ ਗਏ ਅੰਤਰਜਾਮੀ ਅੰਤਰਿਗਤਿ ਉਨਮਾਨੀਐ ।
अंतरि निरंतरि अंतर पट घटि गए अंतरजामी अंतरिगति उनमानीऐ ।

तस्य सर्वे भेदाः, संशयाः, शङ्काः च नाम सिमरनस्य बलेन नश्यन्ति। सः नित्यं हृदये स्वस्मृतिं भुङ्क्ते।

ਬ੍ਰਹਮਮਈ ਹੈ ਮਾਇਆ ਮਾਇਆਮਈ ਹੈ ਬ੍ਰਹਮ ਬ੍ਰਹਮ ਬਿਬੇਕ ਟੇਕ ਏਕੈ ਪਹਿਚਾਨੀਐ ।
ब्रहममई है माइआ माइआमई है ब्रहम ब्रहम बिबेक टेक एकै पहिचानीऐ ।

गुरुप्रधानस्य कृते मायाप्रसारः ईश्वरवत् भवति, सः एव तस्य उपयोगेन दृश्यमानः भवति। एवं दिव्यज्ञानसमर्थनेन भगवन्तं परिजानाति।

ਪਿੰਡ ਬ੍ਰਹਮੰਡ ਬ੍ਰਹਮੰਡ ਪਿੰਡ ਓਤ ਪੋਤਿ ਜੋਤੀ ਮਿਲਿ ਜੋਤਿ ਗੋਤ ਬ੍ਰਹਮ ਗਿਆਨੀਐ ।੨੮੦।
पिंड ब्रहमंड ब्रहमंड पिंड ओत पोति जोती मिलि जोति गोत ब्रहम गिआनीऐ ।२८०।

दिव्यज्ञानविज्ञत्वात् तदा 'ईश्वरस्य सावन्तानाम्' (ब्रम्ग्यानि) कुलस्य इति ज्ञायते । सः स्वस्य प्रकाशं भगवतः शाश्वतं प्रकाशेन सह मिश्रयति, स्वस्य आत्मनः विश्वं च वेफ्ट अन् इव परस्परं प्रविष्टं इति अवगच्छति