कवित सवैय भाई गुरुदासः

पुटः - 661


ਜਉ ਲਉ ਦੀਪ ਜੋਤ ਹੋਤ ਨਾਹਿਤ ਮਲੀਨ ਆਲੀ ਜਉ ਲਉ ਨਾਂਹਿ ਸਿਹਜਾ ਕੁਸਮ ਕੁਮਲਾਤ ਹੈ ।
जउ लउ दीप जोत होत नाहित मलीन आली जउ लउ नांहि सिहजा कुसम कुमलात है ।

हे मित्र ! प्रदोषात् पूर्वं यदा दीपप्रकाशः मन्दः भवति, अलङ्कृतविवाहशय्यायाः पुष्पाणि च अद्यापि न शुष्कानि भवन्ति,

ਜਉ ਲਉ ਨ ਕਮਲਨ ਪ੍ਰਫੁਲਤ ਉਡਤ ਅਲ ਬਿਰਖ ਬਿਹੰਗਮ ਨ ਜਉ ਲਉ ਚੁਹਚੁਹਾਤ ਹੈ ।
जउ लउ न कमलन प्रफुलत उडत अल बिरख बिहंगम न जउ लउ चुहचुहात है ।

सूर्योदयात् पूर्वं यावत् पुष्पाणि न प्रफुल्लन्ति, भृङ्गाः च तेषु न आकृष्टाः भवन्ति तथा च प्रदोषात् पूर्वं यदा वृक्षे स्थिताः पक्षिणः अद्यापि कूजन्ति न आरब्धाः

ਜਉ ਲਉ ਭਾਸਕਰ ਕੋ ਪ੍ਰਕਾਸ ਨ ਅਕਾਸ ਬਿਖੈ ਤਮਚੁਰ ਸੰਖ ਨਾਦ ਸਬਦ ਨ ਪ੍ਰਾਤ ਹੈ ।
जउ लउ भासकर को प्रकास न अकास बिखै तमचुर संख नाद सबद न प्रात है ।

तावत्कालं यावत् सूर्यः आकाशे भासते, कुक्कुटस्य च क्रन्दनं शंखस्य वातस्य च शब्दः न श्रूयते,

ਤਉ ਲਉ ਕਾਮ ਕੇਲ ਕਾਮਨਾ ਸਕੂਲ ਪੂਰਨ ਕੈ ਹੋਇ ਨਿਹਕਾਮ ਪ੍ਰਿਯ ਪ੍ਰੇਮ ਨੇਮ ਘਾਤ ਹੈ ।੬੬੧।
तउ लउ काम केल कामना सकूल पूरन कै होइ निहकाम प्रिय प्रेम नेम घात है ।६६१।

तावद् सर्वलौकिककामविहीनः पूर्णसुखेन च भगवत्संयोगानन्दे निमग्नः स्थातव्यः। एषः समयः प्रियेश्वरेण सह प्रेमपरम्परायाः पूर्तये । (सत्यगुरुतः दीक्षां गृहीत्वा एषा ठ