कवित सवैय भाई गुरुदासः

पुटः - 359


ਕੋਟਨਿ ਕੋਟਾਨਿ ਕਾਮ ਕਟਕ ਹੁਇ ਕਾਮਾਰਥੀ ਕੋਟਨਿ ਕੋਟਾਨਿ ਕ੍ਰੋਧ ਕ੍ਰੋਧੀ ਵੰਤ ਆਹਿ ਜੀ ।
कोटनि कोटानि काम कटक हुइ कामारथी कोटनि कोटानि क्रोध क्रोधी वंत आहि जी ।

यदि अभिषिक्तस्य भगवतः नामध्यानस्य च असंख्यानि साधनानि गुरुनाम्नि सिक्खे भवन्ति तर्हि सः अपि असीमितसाधनेन आक्रमितः भवति येन सः क्रोधं जनयितुं शक्नोति

ਕੋਟਨਿ ਕੋਟਾਨਿ ਲੋਭ ਲੋਭੀ ਹੁਇ ਲਾਲਚੁ ਕਰੈ ਕੋਟਨਿ ਕੋਟਾਨਿ ਮੋਹ ਮੋਹੈ ਅਵਗਾਹਿ ਜੀ ।
कोटनि कोटानि लोभ लोभी हुइ लालचु करै कोटनि कोटानि मोह मोहै अवगाहि जी ।

यदि तं संलग्नं कर्तुं लोभ-राग-प्रलोभनैः कोटि-कोटिभिः आगतः भवति;

ਕੋਟਨਿ ਕੋਟਾਨਿ ਅਹੰਕਾਰ ਅਹੰਕਾਰੀ ਹੁਇ ਰੂਪ ਰਿਪ ਸੰਪੈ ਸੁਖ ਬਲ ਛਲ ਚਾਹਿ ਜੀ ।
कोटनि कोटानि अहंकार अहंकारी हुइ रूप रिप संपै सुख बल छल चाहि जी ।

कोटि-कोटि-कोटि-कोटि-कोटि-कोटि-प्रलोभनानि तस्य उपरि शत्रवः इव आगच्छन्ति ये तं गौरवं जनयिष्यन्ति, धन-विलास-शारीरिक-शक्त्या च लोभयन्ति

ਸਤਿਗੁਰ ਸਿਖਨ ਕੇ ਰੋਮਹਿ ਨ ਚਾਂਪ ਸਕੈ ਜਾਂ ਪੈ ਗੁਰ ਗਿਆਨ ਧਿਆਨ ਸਸਤ੍ਰਨ ਸਨਾਹਿ ਜੀ ।੩੫੯।
सतिगुर सिखन के रोमहि न चांप सकै जां पै गुर गिआन धिआन ससत्रन सनाहि जी ।३५९।

एते दुष्टशक्तयः सत्यगुरुस्य ज्ञानाभिषेकस्य शस्त्रकवचैः धन्याः एतेषां गुरुशिखानां शरीरस्य एकं केशमपि क्षतिं कर्तुं न शक्नुवन्ति। (अन्येषु शब्देषु प्रलोभनानां लौकिकलोभानां च परिमाणं ठ