यदि अभिषिक्तस्य भगवतः नामध्यानस्य च असंख्यानि साधनानि गुरुनाम्नि सिक्खे भवन्ति तर्हि सः अपि असीमितसाधनेन आक्रमितः भवति येन सः क्रोधं जनयितुं शक्नोति
यदि तं संलग्नं कर्तुं लोभ-राग-प्रलोभनैः कोटि-कोटिभिः आगतः भवति;
कोटि-कोटि-कोटि-कोटि-कोटि-कोटि-प्रलोभनानि तस्य उपरि शत्रवः इव आगच्छन्ति ये तं गौरवं जनयिष्यन्ति, धन-विलास-शारीरिक-शक्त्या च लोभयन्ति
एते दुष्टशक्तयः सत्यगुरुस्य ज्ञानाभिषेकस्य शस्त्रकवचैः धन्याः एतेषां गुरुशिखानां शरीरस्य एकं केशमपि क्षतिं कर्तुं न शक्नुवन्ति। (अन्येषु शब्देषु प्रलोभनानां लौकिकलोभानां च परिमाणं ठ