यथा आदौ शंखानां व्यापारं आरभते ततः धनसुवर्णमुद्राणाम् ततः हीरकमूल्यशिलाणां मूल्याङ्ककः भवति । सः तदा रत्नकारः इति उच्यते।
परन्तु रत्नकारत्वेन प्रसिद्धः भूत्वा शंखव्यापारं आरभते, अभिजातजनानाम् मध्ये सः स्वस्य सम्मानं नष्टं करोति।
तथा यदि कस्यचित् देवस्य अनुयायी सत्यगुरुसेवायां आगच्छति तर्हि सः अस्मिन् परे च जगति उच्चपदवीं प्राप्नोति।
किन्तु यदि कश्चित् सत्यगुरुसेवां त्यक्त्वा, अन्यस्य कस्यचित् देवस्य अनुयायी भवति, तर्हि सः स्वस्य मानवजीवनं अपव्ययति, सः च अन्यैः दुष्टपुत्रत्वेन प्रसिद्धः सन् हसति। (४७९) ९.