कवित सवैय भाई गुरुदासः

पुटः - 479


ਕਉਡਾ ਪੈਸਾ ਰੁਪਈਆ ਸੁਨਈਆ ਕੋ ਬਨਜ ਕਰੈ ਰਤਨ ਪਾਰਖੁ ਹੋਇ ਜਉਹਰੀ ਕਹਾਵਈ ।
कउडा पैसा रुपईआ सुनईआ को बनज करै रतन पारखु होइ जउहरी कहावई ।

यथा आदौ शंखानां व्यापारं आरभते ततः धनसुवर्णमुद्राणाम् ततः हीरकमूल्यशिलाणां मूल्याङ्ककः भवति । सः तदा रत्नकारः इति उच्यते।

ਜਉਹਰੀ ਕਹਾਇ ਪੁਨ ਕਉਡਾ ਕੋ ਬਨਜੁ ਕਰੈ ਪੰਚ ਪਰਵਾਨ ਮੈ ਪਤਸਿਟਾ ਘਟਾਵਈ ।
जउहरी कहाइ पुन कउडा को बनजु करै पंच परवान मै पतसिटा घटावई ।

परन्तु रत्नकारत्वेन प्रसिद्धः भूत्वा शंखव्यापारं आरभते, अभिजातजनानाम् मध्ये सः स्वस्य सम्मानं नष्टं करोति।

ਆਨ ਦੇਵ ਸੇਵ ਗੁਰਦੇਵ ਕੋ ਸੇਵਕ ਹੁਇ ਲੋਕ ਪਰਲੋਕ ਬਿਖੈ ਊਚ ਪਦੁ ਪਾਵਈ ।
आन देव सेव गुरदेव को सेवक हुइ लोक परलोक बिखै ऊच पदु पावई ।

तथा यदि कस्यचित् देवस्य अनुयायी सत्यगुरुसेवायां आगच्छति तर्हि सः अस्मिन् परे च जगति उच्चपदवीं प्राप्नोति।

ਛਾਡਿ ਗੁਰਦੇਵ ਸੇਵ ਆਨ ਦੇਵ ਸੇਵਕ ਹੁਇ ਨਿਹਫਲ ਜਨਮੁ ਕਪੂਤ ਹੁਇ ਹਸਾਵਈ ।੪੭੯।
छाडि गुरदेव सेव आन देव सेवक हुइ निहफल जनमु कपूत हुइ हसावई ।४७९।

किन्तु यदि कश्चित् सत्यगुरुसेवां त्यक्त्वा, अन्यस्य कस्यचित् देवस्य अनुयायी भवति, तर्हि सः स्वस्य मानवजीवनं अपव्ययति, सः च अन्यैः दुष्टपुत्रत्वेन प्रसिद्धः सन् हसति। (४७९) ९.