नाम सिमरनस्य अभ्यासेन गुरुचेतनाः शिष्याः पथभ्रष्टं, विनोदपूर्णं च मनः नियन्त्रयितुं समर्थाः भवन्ति तथा च तीक्ष्णमत्स्यसदृशगतिभिः इर्हा, पिंगला, सुखमानानां मिलनस्थाने दसम दुआर (दशम उद्घाटन) इत्यत्र स्वचेतनां आश्रयन्ति टी
दसम दुआरे विश्रित्य चेतनां कृत्वा भगवतः शाश्वतप्रकाशे यथा नदी समुद्रस्य जलेन सह विलीयते तथा समाकलिताः भवन्ति। ते नाम सिमरनस्य आनन्दमय अवस्थायां तिष्ठन्ति, तेषां सर्वा रुचिः भक्तिः च अवशिष्टा अस्ति
भगवतः अतिप्रभायां मेलयित्वा ते संयोगस्य आनन्ददायकं विद्युत्प्रभां भोजयन्ति। अप्रहृतसङ्गीतस्य शब्दं उच्चैः स्पष्टं च शृण्वन्ति।
ते नित्यं दसम दुआरे दिव्यमृतस्य निरन्तरप्रवाहं रमन्ते, साधकाः च सर्वाणि फलानि निधिं च प्राप्नुवन्ति। (५९) ९.