गुरुप्रधानस्य भृङ्गसदृशं मनः सच्चिगुरुस्य चरणस्य अमृतरूपं रजः ध्यानं कृत्वा विचित्रं आरामं शान्तिं च प्राप्नोति।
अमृतसदृशे भगवतः नाम्नि विचित्रगन्धप्रभावात्, अत्यन्तं सुकुमारशान्ततायाः च कारणात् सः गूढदशमद्वारे तादृशी स्थिरावस्थायां निवसति यत् सः पुनः न भ्रमति।
समतायाः अवस्थायां दुर्गमस्य अप्रमेयस्य च एकाग्रतायाः बलेन सः नामस्य मधुरं रुणं निरन्तरं पुनरावृत्तिं कुर्वन् अस्ति।
लघुपरमं सर्वथा पूर्णं भगवतः नामस्य महान् निधिं प्राप्य अन्येषां सर्वेषां स्मरणचिन्तनसांसारिकजागरूकतायाः रूपाणि विस्मरति। (२७१) ९.