कवित सवैय भाई गुरुदासः

पुटः - 271


ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਰਸ ਲੁਭਿਤ ਹੁਇ ਮਨੁ ਮਧੁਕਰ ਸੁਖ ਸੰਪਟ ਸਮਾਨੇ ਹੈ ।
चरन कमल मकरंद रस लुभित हुइ मनु मधुकर सुख संपट समाने है ।

गुरुप्रधानस्य भृङ्गसदृशं मनः सच्चिगुरुस्य चरणस्य अमृतरूपं रजः ध्यानं कृत्वा विचित्रं आरामं शान्तिं च प्राप्नोति।

ਪਰਮ ਸੁਗੰਧ ਅਤਿ ਕੋਮਲ ਸੀਤਲਤਾ ਕੈ ਬਿਮਲ ਸਥਲ ਨਿਹਚਲ ਨ ਡੁਲਾਨੇ ਹੈ ।
परम सुगंध अति कोमल सीतलता कै बिमल सथल निहचल न डुलाने है ।

अमृतसदृशे भगवतः नाम्नि विचित्रगन्धप्रभावात्, अत्यन्तं सुकुमारशान्ततायाः च कारणात् सः गूढदशमद्वारे तादृशी स्थिरावस्थायां निवसति यत् सः पुनः न भ्रमति।

ਸਹਜ ਸਮਾਧਿ ਅਤਿ ਅਗਮ ਅਗਾਧਿ ਲਿਵ ਅਨਹਦ ਰੁਨਝੁਨ ਧੁਨਿ ਉਰ ਗਾਨੇ ਹੈ ।
सहज समाधि अति अगम अगाधि लिव अनहद रुनझुन धुनि उर गाने है ।

समतायाः अवस्थायां दुर्गमस्य अप्रमेयस्य च एकाग्रतायाः बलेन सः नामस्य मधुरं रुणं निरन्तरं पुनरावृत्तिं कुर्वन् अस्ति।

ਪੂਰਨ ਪਰਮ ਜੋਤਿ ਪਰਮ ਨਿਧਾਨ ਦਾਨ ਆਨ ਗਿਆਨ ਧਿਆਨੁ ਸਿਮਰਨ ਬਿਸਰਾਨੇ ਹੈ ।੨੭੧।
पूरन परम जोति परम निधान दान आन गिआन धिआनु सिमरन बिसराने है ।२७१।

लघुपरमं सर्वथा पूर्णं भगवतः नामस्य महान् निधिं प्राप्य अन्येषां सर्वेषां स्मरणचिन्तनसांसारिकजागरूकतायाः रूपाणि विस्मरति। (२७१) ९.