यथा समुद्रे मौक्तिकहीरकनिधिः प्राप्यते, परन्तु एतेषां रत्नानाम् एकः अनुभवी मूल्याङ्ककः एव समुद्रतलस्य गभीरं निमज्जितुं शक्नोति, ततः तान् उद्धृत्य सुखं अवश्यं भोक्तुं शक्नोति
यथा पर्वतेषु हीरकाणि, माणिक्याणि, दार्शनिकशिलाः च सन्ति ते धातुः सुवर्णरूपेण शुद्धुं शक्नुवन्ति, परन्तु निपुणः उत्खनकः एव तान् जगतः पुरतः बहिः आनेतुं शक्नोति
यथा वने चन्दनकर्पूरादयः सुगन्धिताः वृक्षाः सन्ति, परन्तु तेषां गन्धं बहिः आनेतुं शक्नुवन् गन्धविशेषज्ञः एव ।
तथैव गुरबानी इत्यस्याः सर्वाणि बहुमूल्यानि वस्तूनि सन्ति किन्तु यः कश्चित् तान् अन्वेषयिष्यति, अनुसन्धानं च करिष्यति, सः ताभिः वस्तूनि पुरस्कृतः स्यात्, येषां सः एतावत् स्नेहेन कामयते। (५४६) ९.