कवित सवैय भाई गुरुदासः

पुटः - 546


ਜੈਸੇ ਤਉ ਸਕਲ ਨਿਧਿ ਪੂਰਨ ਸਮੁੰਦ੍ਰ ਬਿਖੈ ਹੰਸ ਮਰਜੀਵਾ ਨਿਹਚੈ ਪ੍ਰਸਾਦੁ ਪਾਵਹੀ ।
जैसे तउ सकल निधि पूरन समुंद्र बिखै हंस मरजीवा निहचै प्रसादु पावही ।

यथा समुद्रे मौक्तिकहीरकनिधिः प्राप्यते, परन्तु एतेषां रत्नानाम् एकः अनुभवी मूल्याङ्ककः एव समुद्रतलस्य गभीरं निमज्जितुं शक्नोति, ततः तान् उद्धृत्य सुखं अवश्यं भोक्तुं शक्नोति

ਜੈਸੇ ਪਰਬਤ ਹੀਰਾ ਮਾਨਕ ਪਾਰਸ ਸਿਧ ਖਨਵਾਰਾ ਖਨਿ ਜਗਿ ਵਿਖੇ ਪ੍ਰਗਟਾਵਹੀ ।
जैसे परबत हीरा मानक पारस सिध खनवारा खनि जगि विखे प्रगटावही ।

यथा पर्वतेषु हीरकाणि, माणिक्याणि, दार्शनिकशिलाः च सन्ति ते धातुः सुवर्णरूपेण शुद्धुं शक्नुवन्ति, परन्तु निपुणः उत्खनकः एव तान् जगतः पुरतः बहिः आनेतुं शक्नोति

ਜੈਸੇ ਬਨ ਬਿਖੈ ਮਲਿਆਗਰ ਸੌਧਾ ਕਪੂਰ ਸੋਧ ਕੈ ਸੁਬਾਸੀ ਸੁਬਾਸ ਬਿਹਸਾਵਹੀ ।
जैसे बन बिखै मलिआगर सौधा कपूर सोध कै सुबासी सुबास बिहसावही ।

यथा वने चन्दनकर्पूरादयः सुगन्धिताः वृक्षाः सन्ति, परन्तु तेषां गन्धं बहिः आनेतुं शक्नुवन् गन्धविशेषज्ञः एव ।

ਤੈਸੇ ਗੁਰਬਾਨੀ ਬਿਖੈ ਸਕਲ ਪਦਾਰਥ ਹੈ ਜੋਈ ਜੋਈ ਖੋਜੈ ਸੋਈ ਸੋਈ ਨਿਪਜਾਵਹੀ ।੫੪੬।
तैसे गुरबानी बिखै सकल पदारथ है जोई जोई खोजै सोई सोई निपजावही ।५४६।

तथैव गुरबानी इत्यस्याः सर्वाणि बहुमूल्यानि वस्तूनि सन्ति किन्तु यः कश्चित् तान् अन्वेषयिष्यति, अनुसन्धानं च करिष्यति, सः ताभिः वस्तूनि पुरस्कृतः स्यात्, येषां सः एतावत् स्नेहेन कामयते। (५४६) ९.