कवित सवैय भाई गुरुदासः

पुटः - 129


ਜੈਸੇ ਤਉ ਗੋਬੰਸ ਤਿਨ ਖਾਇ ਦੁਹੇ ਗੋਰਸ ਦੈ ਗੋਰਸ ਅਉਟਾਏ ਦਧਿ ਮਾਖਨ ਪ੍ਰਗਾਸ ਹੈ ।
जैसे तउ गोबंस तिन खाइ दुहे गोरस दै गोरस अउटाए दधि माखन प्रगास है ।

यथा गोः तृणं तृणं च चरति तथा दुग्धं प्राप्नोति यत् तापितं शीतलं कृत्वा दधिरूपेण जठनं कृत्वा घृतं प्राप्यते;

ਊਖ ਮੈ ਪਿਊਖ ਤਨ ਖੰਡ ਖੰਡ ਕੇ ਪਰਾਏ ਰਸ ਕੇ ਅਉਟਾਏ ਖਾਂਡ ਮਿਸਰੀ ਮਿਠਾਸ ਹੈ ।
ऊख मै पिऊख तन खंड खंड के पराए रस के अउटाए खांड मिसरी मिठास है ।

इक्षुः मधुरः अस्ति। तस्य रसं प्राप्तुं मर्दकद्वारा स्थापितं भवति यत् तप्तं गुडकेकं शर्करास्फटिकं च परिणमति;

ਚੰਦਨ ਸੁਗੰਧ ਸਨਬੰਧ ਕੈ ਬਨਾਸਪਤੀ ਢਾਕ ਅਉ ਪਲਾਸ ਜੈਸੇ ਚੰਦਨ ਸੁਬਾਸ ਹੈ ।
चंदन सुगंध सनबंध कै बनासपती ढाक अउ पलास जैसे चंदन सुबास है ।

यथा चन्दनवृक्षः स्वगन्धं परितः वर्धमानेषु वनस्पतौ प्रविशति;

ਸਾਧੁਸੰਗਿ ਮਿਲਤ ਸੰਸਾਰੀ ਨਿਰੰਕਾਰੀ ਹੋਤ ਗੁਰਮਤਿ ਪਰਉਪਕਾਰ ਕੇ ਨਿਵਾਸ ਹੈ ।੧੨੯।
साधुसंगि मिलत संसारी निरंकारी होत गुरमति परउपकार के निवास है ।१२९।

तथा लौकिकः साधुसङ्गमे ईश्वरस्य विनयशीलः सेवकः भवति। गुरुशिक्षादीक्ष्या च सर्वेषां हितं करणं लक्षणैः धन्यः भवति। (१२९) ९.