यथा गोः तृणं तृणं च चरति तथा दुग्धं प्राप्नोति यत् तापितं शीतलं कृत्वा दधिरूपेण जठनं कृत्वा घृतं प्राप्यते;
इक्षुः मधुरः अस्ति। तस्य रसं प्राप्तुं मर्दकद्वारा स्थापितं भवति यत् तप्तं गुडकेकं शर्करास्फटिकं च परिणमति;
यथा चन्दनवृक्षः स्वगन्धं परितः वर्धमानेषु वनस्पतौ प्रविशति;
तथा लौकिकः साधुसङ्गमे ईश्वरस्य विनयशीलः सेवकः भवति। गुरुशिक्षादीक्ष्या च सर्वेषां हितं करणं लक्षणैः धन्यः भवति। (१२९) ९.