कश्चित् वधार्थं प्रयुक्तानि धनुषः बाणानि च निर्माति अन्ये तु एतेषां शस्त्राणां रक्षणार्थं कवचकोटाः कवचानि च निर्मान्ति ।
कश्चित् क्षीर-घृत-दधि-आदीनि पौष्टिकानि आहारपदार्थानि विक्रयति येन शरीरं दृढं भवति, अन्ये तु मद्यादिकं शरीरस्य हानिकारकं, विनाशकारीं च वस्तूनि उत्पादयन्ति ।
तथा च नीचः नीचः च व्यक्तिः यः दुष्टं प्रसारयति यदा तु सच्चिदानन्दगुरुस्य आज्ञाकारी गुरुप्रधानः साधुः सर्वेषां कृते हितं वितरितुं इच्छति, प्रयतते च। विषसागरस्नानं वा अमृतजलाशयं कूर्दनं वा इव व्यवहरतु।
निर्दोषः पक्षी इव मनुष्यस्य मनः चतुर्दिक्षु भ्रमति । यस्मिन् वृक्षे उपविशति, तत् फलं खादितुम् प्राप्नुयात्। दुष्टानां सङ्गमे मनः केवलं कचराम् एव उद्धृत्य भविष्यति यदा तु गुरु-चेतन-सङ्गात् गुणाः सङ्गृह्णाति