कवित सवैय भाई गुरुदासः

पुटः - 391


ਕੋਊ ਬੇਚੈ ਗੜਿ ਗੜਿ ਸਸਤ੍ਰ ਧਨਖ ਬਾਨ ਕੋਊ ਬੇਚੈ ਗੜਿ ਗੜਿ ਬਿਬਿਧਿ ਸਨਾਹ ਜੀ ।
कोऊ बेचै गड़ि गड़ि ससत्र धनख बान कोऊ बेचै गड़ि गड़ि बिबिधि सनाह जी ।

कश्चित् वधार्थं प्रयुक्तानि धनुषः बाणानि च निर्माति अन्ये तु एतेषां शस्त्राणां रक्षणार्थं कवचकोटाः कवचानि च निर्मान्ति ।

ਕੋਊ ਬੇਚੈ ਗੋਰਸ ਦੁਗਧ ਦਧ ਘ੍ਰਿਤ ਨਿਤ ਕੋਊ ਬੇਚੈ ਬਾਰੁਨੀ ਬਿਖਮ ਸਮ ਚਾਹ ਜੀ ।
कोऊ बेचै गोरस दुगध दध घ्रित नित कोऊ बेचै बारुनी बिखम सम चाह जी ।

कश्चित् क्षीर-घृत-दधि-आदीनि पौष्टिकानि आहारपदार्थानि विक्रयति येन शरीरं दृढं भवति, अन्ये तु मद्यादिकं शरीरस्य हानिकारकं, विनाशकारीं च वस्तूनि उत्पादयन्ति ।

ਤੈਸੇ ਹੀ ਬਿਕਾਰੀ ਉਪਕਾਰੀ ਹੈ ਅਸਾਧ ਸਾਧ ਬਿਖਿਆ ਅੰਮ੍ਰਿਤ ਬਨ ਦੇਖੇ ਅਵਗਾਹ ਜੀ ।
तैसे ही बिकारी उपकारी है असाध साध बिखिआ अंम्रित बन देखे अवगाह जी ।

तथा च नीचः नीचः च व्यक्तिः यः दुष्टं प्रसारयति यदा तु सच्चिदानन्दगुरुस्य आज्ञाकारी गुरुप्रधानः साधुः सर्वेषां कृते हितं वितरितुं इच्छति, प्रयतते च। विषसागरस्नानं वा अमृतजलाशयं कूर्दनं वा इव व्यवहरतु।

ਆਤਮਾ ਅਚੇਤ ਪੰਛੀ ਧਾਵਤ ਚਤੁਰਕੁੰਟ ਜੈਸੇ ਈ ਬਿਰਖ ਬੈਠੇ ਚਾਖੇ ਫਲ ਤਾਹ ਜੀ ।੩੯੧।
आतमा अचेत पंछी धावत चतुरकुंट जैसे ई बिरख बैठे चाखे फल ताह जी ।३९१।

निर्दोषः पक्षी इव मनुष्यस्य मनः चतुर्दिक्षु भ्रमति । यस्मिन् वृक्षे उपविशति, तत् फलं खादितुम् प्राप्नुयात्। दुष्टानां सङ्गमे मनः केवलं कचराम् एव उद्धृत्य भविष्यति यदा तु गुरु-चेतन-सङ्गात् गुणाः सङ्गृह्णाति