कवित सवैय भाई गुरुदासः

पुटः - 340


ਮਾਨਸਰ ਹੰਸ ਸਾਧਸੰਗਤਿ ਪਰਮਹੰਸ ਧਰਮਧੁਜਾ ਧਰਮਸਾਲਾ ਚਲ ਆਵਈ ।
मानसर हंस साधसंगति परमहंस धरमधुजा धरमसाला चल आवई ।

यथा हंसाः मन्सारोवरसरोवरं गच्छन्ति, तथैव ईश्वरीयबुद्ध्या धर्मिणः जनाः भगवतः प्रेम्णः सेवकानां/भक्तानां पवित्रसङ्घं गच्छन्ति।

ਉਤ ਮੁਕਤਾਹਲ ਅਹਾਰ ਦੁਤੀਆ ਨਾਸਤਿ ਇਤ ਗੁਰ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਲਾਵਹੀ ।
उत मुकताहल अहार दुतीआ नासति इत गुर सबद सुरति लिव लावही ।

तत्र मन्सारोवरे हंसाः मौक्तिकान् आहाररूपेण रमन्ते न तु अन्यत्; तथा एते भक्ताः भगवतः पवित्रे नामे मनः निमग्नाः भवन्ति, तस्य दिव्यवाक्यैः सह आसक्ताः तिष्ठन्ति।

ਉਤ ਖੀਰ ਨੀਰ ਨਿਰਵਾਰੋ ਕੈ ਬਖਾਨੀਅਤ ਇਤ ਗੁਰਮਤਿ ਦੁਰਮਤਿ ਸਮਝਾਵਹੀ ।
उत खीर नीर निरवारो कै बखानीअत इत गुरमति दुरमति समझावही ।

हंसाः जलस्य क्षीरस्य च घटकेषु क्षीरं विघटयन्ति इति विश्वासः अस्ति; अत्र पवित्रसङ्घे तु गुरुप्रधानानाम् आत्मप्रधानानाम् विषये ज्ञायते ।

ਉਤ ਬਗ ਹੰਸ ਬੰਸ ਦੁਬਿਧਾ ਨ ਮੇਟਿ ਸਕੈ ਇਤ ਕਾਗ ਪਾਗਿ ਸਮ ਰੂਪ ਕੈ ਮਿਲਾਵਹੀ ।੩੪੦।
उत बग हंस बंस दुबिधा न मेटि सकै इत काग पागि सम रूप कै मिलावही ।३४०।

बगुलानां स्वभावः हंसस्वभावः परिणतुं न शक्यते किन्तु अत्र पवित्रसङ्घे ये मलिनभक्षककाकसदृशाः सन्ति ते सत्यगुरुणा आशीर्वादितनामवर्णेन पवित्राः भक्ताः च परिणमन्ति। (३४०) ९.