यथा माता भविष्यती स्वस्य खादनं पालयति येन तस्याः गर्भस्थः बालकः स्वस्थः तिष्ठति।
यथा सत्शासकः प्रजाः सुरक्षिताः, हानिभयः सुखिनः च स्थापयितुं विधिव्यवस्थायाः प्रवर्तने सजगः तिष्ठति
यथा नाविकः समुद्रे नौकायानं कुर्वन् नित्यं सजगः भवति येन सः सर्वान् यात्रिकान् सुरक्षिततया अन्यतीरं नयति।
तथैव ईश्वरसदृशः सच्चः गुरुः स्वस्य प्रेम्णः भक्तस्य च सेवकस्य भगवतः नाम्ना मनः केन्द्रीक्रियितुं ज्ञानं क्षमता च आशीर्वादं दातुं नित्यं सजगः भवति। एवं च गुरुस्य सिक्खः सर्वेभ्यः दुष्टेभ्यः मुक्तः भवति, उच्चतरस्य आध्यात्मिकस्य स्थितिस्य योग्यः भवति