कवित सवैय भाई गुरुदासः

पुटः - 354


ਜੈਸੇ ਤਉ ਜਨਨੀ ਖਾਨ ਪਾਨ ਕਉ ਸੰਜਮੁ ਕਰੈ ਤਾ ਤੇ ਸੁਤ ਰਹੈ ਨਿਰਬਿਘਨ ਅਰੋਗ ਜੀ ।
जैसे तउ जननी खान पान कउ संजमु करै ता ते सुत रहै निरबिघन अरोग जी ।

यथा माता भविष्यती स्वस्य खादनं पालयति येन तस्याः गर्भस्थः बालकः स्वस्थः तिष्ठति।

ਜੈਸੇ ਰਾਜਨੀਤਿ ਰੀਤ ਚਕ੍ਰਵੈ ਚੇਤੰਨ ਰੂਪ ਤਾ ਤੇ ਨਿਹਚਿੰਤ ਨਿਰਭੈ ਬਸਤ ਲੋਗ ਜੀ ।
जैसे राजनीति रीत चक्रवै चेतंन रूप ता ते निहचिंत निरभै बसत लोग जी ।

यथा सत्शासकः प्रजाः सुरक्षिताः, हानिभयः सुखिनः च स्थापयितुं विधिव्यवस्थायाः प्रवर्तने सजगः तिष्ठति

ਜੈਸੇ ਕਰੀਆ ਸਮੁੰਦ੍ਰ ਬੋਹਥ ਮੈ ਸਾਵਧਾਨ ਤਾ ਤੇ ਪਾਰਿ ਪਹੁਚਤ ਪਥਿਕ ਅਸੋਗ ਜੀ ।
जैसे करीआ समुंद्र बोहथ मै सावधान ता ते पारि पहुचत पथिक असोग जी ।

यथा नाविकः समुद्रे नौकायानं कुर्वन् नित्यं सजगः भवति येन सः सर्वान् यात्रिकान् सुरक्षिततया अन्यतीरं नयति।

ਤੈਸੇ ਗੁਰ ਪੂਰਨ ਬ੍ਰਹਮ ਗਿਆਨ ਧਿਆਨ ਲਿਵ ਤਾਂ ਤੇ ਨਿਰਦੋਖ ਸਿਖ ਨਿਜਪਦ ਜੋਗ ਜੀ ।੩੫੪।
तैसे गुर पूरन ब्रहम गिआन धिआन लिव तां ते निरदोख सिख निजपद जोग जी ।३५४।

तथैव ईश्वरसदृशः सच्चः गुरुः स्वस्य प्रेम्णः भक्तस्य च सेवकस्य भगवतः नाम्ना मनः केन्द्रीक्रियितुं ज्ञानं क्षमता च आशीर्वादं दातुं नित्यं सजगः भवति। एवं च गुरुस्य सिक्खः सर्वेभ्यः दुष्टेभ्यः मुक्तः भवति, उच्चतरस्य आध्यात्मिकस्य स्थितिस्य योग्यः भवति