कवित सवैय भाई गुरुदासः

पुटः - 509


ਜੈਸੇ ਰੈਨਿ ਸਮੈ ਸਬ ਲੋਗ ਮੈ ਸੰਜੋਗ ਭੋਗ ਚਕਈ ਬਿਓਗ ਸੋਗ ਭਾਗ ਹੀਨੁ ਜਾਨੀਐ ।
जैसे रैनि समै सब लोग मै संजोग भोग चकई बिओग सोग भाग हीनु जानीऐ ।

यथा सर्वे रात्रौ प्रियसङ्गं रमन्ते, परन्तु रक्तवर्णीयः शेल्ड्रेकः प्रियतः विरक्तः अभाग्यः इति मन्यते

ਜੈਸੇ ਦਿਨਕਰਿ ਕੈ ਉਦੋਤਿ ਜੋਤਿ ਜਗਮਗ ਉਲੂ ਅੰਧ ਕੰਧ ਪਰਚੀਨ ਉਨਮਾਨੀਐ ।
जैसे दिनकरि कै उदोति जोति जगमग उलू अंध कंध परचीन उनमानीऐ ।

यथा सूर्योदयः स्थानं प्रकाशयति किन्तु उलूकः कृष्णासु भित्तिषु निगूढः दृश्यते।

ਸਰਵਰ ਸਰਿਤਾ ਸਮੁੰਦ੍ਰ ਜਲ ਪੂਰਨ ਹੈ ਤ੍ਰਿਖਾਵੰਤ ਚਾਤ੍ਰਕ ਰਹਤ ਬਕ ਬਾਨੀਐ ।
सरवर सरिता समुंद्र जल पूरन है त्रिखावंत चात्रक रहत बक बानीऐ ।

तडागाः, धाराः, समुद्राः च जलेन पूर्णाः दृश्यन्ते, परन्तु वर्षाकाङ्क्षमाणः वर्षपक्षी तृषितः तिष्ठति, तस्य स्वातिबिन्दुस्य कृते विलपन् रोदनं च करोति।

ਤੈਸੇ ਮਿਲਿ ਸਾਧਸੰਗਿ ਸਕਲ ਸੰਸਾਰ ਤਰਿਓ ਮੋਹਿ ਅਪਰਾਧੀ ਅਪਰਾਧਨੁ ਬਿਹਾਨੀਐ ।੫੦੯।
तैसे मिलि साधसंगि सकल संसार तरिओ मोहि अपराधी अपराधनु बिहानीऐ ।५०९।

तथैव सच्चिगुरुसमुहेन सह सङ्गतिं कृत्वा समग्रं जगत् लौकिकसागरं पारं गच्छति किन्तु अहं पापः सर्वं जीवनं दुष्टकर्मेषु दुष्टेषु च यापयति। (५०९) ९.