यथा राजा बहुराज्ञीः प्रेम करोति ये सर्वे तस्मै पुत्रं जनयन्ति, किन्तु वन्ध्याः कश्चित् मुद्दा सहितुं न शक्नोति।
यथा वृक्षाणां सेचनेन तेषां फलं भवति परन्तु कपासस्य क्षौमवृक्षः निष्फलः एव तिष्ठति। जलस्य प्रभावं न स्वीकुर्वति ।
यथा मण्डूकः पद्मः च एकस्मिन् तडागे निवसन्ति किन्तु सूर्याभिमुखत्वात् पद्मं परमं मण्डूकं च पङ्कमग्नत्वात् नीचम्।
तथा सच्चिगुरोः शरणं सर्वं जगत् आगच्छति। सच्चन्दगुरुस्य भक्ताः सिक्खाः ये चन्दनसदृशं गन्धं निष्कासयन्ति ते तस्मात् अमृतरूपं नाम प्राप्य सुगन्धाः अपि भवन्ति। वेणुसदृशं तु दम्भं ग्रन्थियुक्तं स्वबुद्धिमानं तु रेमा