कवित सवैय भाई गुरुदासः

पुटः - 519


ਜੈਸੇ ਰਾਜਾ ਰਵਤ ਅਨੇਕ ਰਵਨੀ ਸਹੇਤ ਸਕਲ ਸਪੂਤੀ ਏਕ ਬਾਂਝ ਨ ਸੰਤਾਨ ਹੈ ।
जैसे राजा रवत अनेक रवनी सहेत सकल सपूती एक बांझ न संतान है ।

यथा राजा बहुराज्ञीः प्रेम करोति ये सर्वे तस्मै पुत्रं जनयन्ति, किन्तु वन्ध्याः कश्चित् मुद्दा सहितुं न शक्नोति।

ਸੀਚਤ ਸਲਿਲ ਜੈਸੇ ਸਫਲ ਸਕਲ ਦ੍ਰੁਮ ਨਿਹਫਲ ਸੇਂਬਲ ਸਲਿਲ ਨਿਰਬਾਨਿ ਹੈ ।
सीचत सलिल जैसे सफल सकल द्रुम निहफल सेंबल सलिल निरबानि है ।

यथा वृक्षाणां सेचनेन तेषां फलं भवति परन्तु कपासस्य क्षौमवृक्षः निष्फलः एव तिष्ठति। जलस्य प्रभावं न स्वीकुर्वति ।

ਦਾਦਰ ਕਮਲ ਜੈਸੇ ਏਕ ਸਰਵਰ ਬਿਖੈ ਉਤਮ ਅਉ ਨੀਚ ਕੀਚ ਦਿਨਕਰਿ ਧਿਆਨ ਹੈ ।
दादर कमल जैसे एक सरवर बिखै उतम अउ नीच कीच दिनकरि धिआन है ।

यथा मण्डूकः पद्मः च एकस्मिन् तडागे निवसन्ति किन्तु सूर्याभिमुखत्वात् पद्मं परमं मण्डूकं च पङ्कमग्नत्वात् नीचम्।

ਤੈਸੇ ਗੁਰ ਚਰਨ ਸਰਨਿ ਹੈ ਸਕਲ ਜਗੁ ਚੰਦਨ ਬਨਾਸਪਤੀ ਬਾਂਸ ਉਨਮਾਨ ਹੈ ।੫੧੯।
तैसे गुर चरन सरनि है सकल जगु चंदन बनासपती बांस उनमान है ।५१९।

तथा सच्चिगुरोः शरणं सर्वं जगत् आगच्छति। सच्चन्दगुरुस्य भक्ताः सिक्खाः ये चन्दनसदृशं गन्धं निष्कासयन्ति ते तस्मात् अमृतरूपं नाम प्राप्य सुगन्धाः अपि भवन्ति। वेणुसदृशं तु दम्भं ग्रन्थियुक्तं स्वबुद्धिमानं तु रेमा