कवित सवैय भाई गुरुदासः

पुटः - 406


ਜੈਸੇ ਹੰਸ ਬੋਲਤ ਹੀ ਡਾਕਨ ਹਰੈ ਕਰੇਜੌ ਬਾਲਕ ਤਾਹੀ ਲੌ ਧਾਵੈ ਜਾਨੈ ਗੋਦਿ ਲੇਤ ਹੈ ।
जैसे हंस बोलत ही डाकन हरै करेजौ बालक ताही लौ धावै जानै गोदि लेत है ।

यथा दुर्भावना स्वप्रेमप्रदास्यामि इति मन्यमानं बालकं आकर्षयति इति मधुरगुलाबवाचना बालं मोहयति

ਰੋਵਤ ਸੁਤਹਿ ਜੈਸੇ ਅਉਖਦ ਪੀਆਵੈ ਮਾਤਾ ਬਾਲਕੁ ਜਾਨਤ ਮੋਹਿ ਕਾਲਕੂਟ ਦੇਤ ਹੈ ।
रोवत सुतहि जैसे अउखद पीआवै माता बालकु जानत मोहि कालकूट देत है ।

यथा माता स्वस्य दुःखितस्य रोदितस्य च पुत्रस्य औषधं ददाति परन्तु बालकः तस्मै विषं सेवते इति अनुभवति।

ਹਰਨ ਭਰਨ ਗਤਿ ਸਤਿਗੁਰ ਜਾਨੀਐ ਨ ਬਾਲਕ ਜੁਗਤਿ ਮਤਿ ਜਗਤ ਅਚੇਤ ਹੈ ।
हरन भरन गति सतिगुर जानीऐ न बालक जुगति मति जगत अचेत है ।

लौकिकानां बुद्धिः अपि अस्य बालस्य इव अस्ति। ते ईश्वररूपस्य सत्यगुरुस्य लक्षणं न जानन्ति यः तेषु सर्वदोषाणां नाशं कर्तुं पूर्णतया समर्थः अस्ति। इस संबंध में भाई गुरदास जी कहते हैं- "अवगुण लाई गुण विकनै वाचनै दा सूरा"। वर्. १३/ ९.

ਅਕਲ ਕਲਾ ਅਲਖ ਅਤਿ ਹੀ ਅਗਾਧ ਬੋਧ ਆਪ ਹੀ ਜਾਨਤ ਆਪ ਨੇਤ ਨੇਤ ਨੇਤ ਹੈ ।੪੦੬।
अकल कला अलख अति ही अगाध बोध आप ही जानत आप नेत नेत नेत है ।४०६।

सत्यगुरुः सर्वथा सिद्धः अस्ति। सः अस्माकं प्रतीतितः परः अस्ति। तस्य विशालं ज्ञानं कोऽपि न ज्ञातुं शक्नोति। स एव स्वस्य सामर्थ्यं जानाति। सर्वं वक्तुं शक्यते-सः अनन्तः, अनन्तः, अनन्तः अस्ति। (४०६) ९.