यथा दुर्भावना स्वप्रेमप्रदास्यामि इति मन्यमानं बालकं आकर्षयति इति मधुरगुलाबवाचना बालं मोहयति
यथा माता स्वस्य दुःखितस्य रोदितस्य च पुत्रस्य औषधं ददाति परन्तु बालकः तस्मै विषं सेवते इति अनुभवति।
लौकिकानां बुद्धिः अपि अस्य बालस्य इव अस्ति। ते ईश्वररूपस्य सत्यगुरुस्य लक्षणं न जानन्ति यः तेषु सर्वदोषाणां नाशं कर्तुं पूर्णतया समर्थः अस्ति। इस संबंध में भाई गुरदास जी कहते हैं- "अवगुण लाई गुण विकनै वाचनै दा सूरा"। वर्. १३/ ९.
सत्यगुरुः सर्वथा सिद्धः अस्ति। सः अस्माकं प्रतीतितः परः अस्ति। तस्य विशालं ज्ञानं कोऽपि न ज्ञातुं शक्नोति। स एव स्वस्य सामर्थ्यं जानाति। सर्वं वक्तुं शक्यते-सः अनन्तः, अनन्तः, अनन्तः अस्ति। (४०६) ९.