दुष्टानां अशुद्धबुद्धिः, सङ्गतिः च कामं रागं च जनयति परन्तु सत्यगुरुस्य शिक्षां स्वीकृत्य, मनुष्यः अनुशासितः पतिव्रता च भवति।
अशुद्धा प्रज्ञा क्रोधप्रभावेण द्वेषलोभतरङ्गयोः संलग्नं करोति, साधुसङ्गमे तु विनयं धैर्यं दयालुतां च प्राप्नोति।
नीचबुद्धियुक्तः सदा मयप्रेमणि लीनः भवति । सः वञ्चकः अभिमानी च भवति। सत्यगुरुबुद्ध्या तु कृपालुः दयालुः विनयशीलः साधुः च भवति।
अशुद्धबुद्धिः नीचकर्मणि लीनः तिष्ठति वैरं आरुह्य । प्रत्युत गुरुचेतनः मित्रवतः सद्भावः च भवति। सर्वेषां कल्याणं हितं च तस्य जीवने मिशनं, यदा तु कुत्सितबुद्धिः व्यक्तिः en