कवित सवैय भाई गुरुदासः

पुटः - 177


ਦੁਰਮਤਿ ਗੁਰਮਤਿ ਸੰਗਤਿ ਅਸਾਧ ਸਾਧ ਕਾਮ ਚੇਸਟਾ ਸੰਜੋਗ ਜਤ ਸਤਵੰਤ ਹੈ ।
दुरमति गुरमति संगति असाध साध काम चेसटा संजोग जत सतवंत है ।

दुष्टानां अशुद्धबुद्धिः, सङ्गतिः च कामं रागं च जनयति परन्तु सत्यगुरुस्य शिक्षां स्वीकृत्य, मनुष्यः अनुशासितः पतिव्रता च भवति।

ਕ੍ਰੋਧ ਕੇ ਬਿਰੋਧ ਬਿਖੈ ਸਹਜ ਸੰਤੋਖ ਮੋਖ ਲੋਭ ਲਹਰੰਤਰ ਧਰਮ ਧੀਰ ਜੰਤ ਹੈ ।
क्रोध के बिरोध बिखै सहज संतोख मोख लोभ लहरंतर धरम धीर जंत है ।

अशुद्धा प्रज्ञा क्रोधप्रभावेण द्वेषलोभतरङ्गयोः संलग्नं करोति, साधुसङ्गमे तु विनयं धैर्यं दयालुतां च प्राप्नोति।

ਮਾਇਆ ਮੋਹ ਦ੍ਰੋਹ ਕੈ ਅਰਥ ਪਰਮਾਰਥ ਸੈ ਅਹੰਮੇਵ ਟੇਵ ਦਇਆ ਦ੍ਰਵੀਭੂਤ ਸੰਤ ਹੈ ।
माइआ मोह द्रोह कै अरथ परमारथ सै अहंमेव टेव दइआ द्रवीभूत संत है ।

नीचबुद्धियुक्तः सदा मयप्रेमणि लीनः भवति । सः वञ्चकः अभिमानी च भवति। सत्यगुरुबुद्ध्या तु कृपालुः दयालुः विनयशीलः साधुः च भवति।

ਦੁਕ੍ਰਿਤ ਸੁਕ੍ਰਿਤ ਚਿਤ ਮਿਤ੍ਰ ਸਤ੍ਰਤਾ ਸੁਭਾਵ ਪਰਉਪਕਾਰ ਅਉ ਬਿਕਾਰ ਮੂਲ ਮੰਤ ਹੈ ।੧੭੭।
दुक्रित सुक्रित चित मित्र सत्रता सुभाव परउपकार अउ बिकार मूल मंत है ।१७७।

अशुद्धबुद्धिः नीचकर्मणि लीनः तिष्ठति वैरं आरुह्य । प्रत्युत गुरुचेतनः मित्रवतः सद्भावः च भवति। सर्वेषां कल्याणं हितं च तस्य जीवने मिशनं, यदा तु कुत्सितबुद्धिः व्यक्तिः en