कवित सवैय भाई गुरुदासः

पुटः - 501


ਜੈਸੇ ਤਉ ਪਲਾਸ ਪਤ੍ਰ ਨਾਗਬੇਲ ਮੇਲ ਭਏ ਪਹੁਚਤ ਕਰਿ ਨਰਪਤ ਜਗ ਜਾਨੀਐ ।
जैसे तउ पलास पत्र नागबेल मेल भए पहुचत करि नरपत जग जानीऐ ।

यथा Butea frondosa इत्यस्य अपुण्यपत्रं यदा सुपारीपत्रं आज्ञापयति तदा राज्ञः हस्तं प्राप्तुं शक्नोति तथा च एतत् जगति ज्ञायते।

ਜੈਸੇ ਤਉ ਕੁਚੀਲ ਨੀਲ ਬਰਨ ਬਰਨੁ ਬਿਖੈ ਹੀਰ ਚੀਰ ਸੰਗਿ ਨਿਰਦੋਖ ਉਨਮਾਨੀਐ ।
जैसे तउ कुचील नील बरन बरनु बिखै हीर चीर संगि निरदोख उनमानीऐ ।

यथा नीलवर्णः सर्वेषु वर्णेषु मलिनः इति गण्यते, परन्तु तत्वर्णस्य वेषः हीरकं आज्ञापयन् निर्दोषः अविकृतः च मन्यते

ਸਾਲਗ੍ਰਾਮ ਸੇਵਾ ਸਮੈ ਮਹਾ ਅਪਵਿਤ੍ਰ ਸੰਖ ਪਰਮ ਪਵਿਤ੍ਰ ਜਗ ਭੋਗ ਬਿਖੈ ਆਨੀਐ ।
सालग्राम सेवा समै महा अपवित्र संख परम पवित्र जग भोग बिखै आनीऐ ।

यथा शङ्खः अधर्मेण उच्चः, समुद्रकृमिस्य कङ्कालत्वात्, मूर्तिपूजने, अभिषिक्तहवेवितरणसमये, योगधारणे च तस्य ध्वनिः परमं पवित्रं च मन्यते।

ਤੈਸੇ ਮਮ ਕਾਗ ਸਾਧਸੰਗਤਿ ਮਰਾਲ ਮਾਲ ਮਾਰ ਨ ਉਠਾਵਤ ਗਾਵਤ ਗੁਰਬਾਨੀਐ ।੫੦੧।
तैसे मम काग साधसंगति मराल माल मार न उठावत गावत गुरबानीऐ ।५०१।

तथा च सच्चिगुरुसन्निधौ साधुसङ्घः हंससङ्घः यत्र अहं गुरबानीगायनप्रवृत्तः काकसदृशस्वभावस्य व्यक्तिः न बहिः गतः दूरं च गतः। (५०१) ९.