यथा Butea frondosa इत्यस्य अपुण्यपत्रं यदा सुपारीपत्रं आज्ञापयति तदा राज्ञः हस्तं प्राप्तुं शक्नोति तथा च एतत् जगति ज्ञायते।
यथा नीलवर्णः सर्वेषु वर्णेषु मलिनः इति गण्यते, परन्तु तत्वर्णस्य वेषः हीरकं आज्ञापयन् निर्दोषः अविकृतः च मन्यते
यथा शङ्खः अधर्मेण उच्चः, समुद्रकृमिस्य कङ्कालत्वात्, मूर्तिपूजने, अभिषिक्तहवेवितरणसमये, योगधारणे च तस्य ध्वनिः परमं पवित्रं च मन्यते।
तथा च सच्चिगुरुसन्निधौ साधुसङ्घः हंससङ्घः यत्र अहं गुरबानीगायनप्रवृत्तः काकसदृशस्वभावस्य व्यक्तिः न बहिः गतः दूरं च गतः। (५०१) ९.