कवित सवैय भाई गुरुदासः

पुटः - 624


ਪੰਚ ਤਤ ਮੇਲ ਪਿੰਡ ਲੋਕ ਬੇਦ ਕਹੈਂ ਪਾਂਚੋ ਤਤ ਕਹੋ ਕਾਹੇ ਭਾਂਤਿ ਰਚਤ ਭੇ ਆਦਿ ਹੀ ।
पंच तत मेल पिंड लोक बेद कहैं पांचो तत कहो काहे भांति रचत भे आदि ही ।

शरीरं पञ्चधातुमयमिति सामान्यज्ञानवेदादिधर्मग्रन्थाः । किन्तु कथयतु, एते पञ्च तत्त्वानि कथं अस्तित्वं प्राप्तवन्तः।

ਕਾਹੇ ਸੇ ਧਰਨ ਧਾਰੀ ਧੀਰਜ ਕੈਸੇ ਬਿਥਾਰੀ ਕਾਹੇ ਸਯੋ ਗੜਯੋ ਅਕਾਸ ਠਾਢੋ ਬਿਨ ਪਾਦ ਹੀ ।
काहे से धरन धारी धीरज कैसे बिथारी काहे सयो गड़यो अकास ठाढो बिन पाद ही ।

कथं पृथिवी समर्थिता भवति, तस्मिन् कथं धैर्यं प्रसरति? कथं नभः सुरक्षितः कथं च विद्यते विना आश्रयः ।

ਕਾਹੇ ਸੌਂ ਸਲਲ ਸਾਜੇ ਸੀਤਲ ਪਵਨ ਬਾਜੇ ਅਗਨ ਤਪਤ ਕਾਹੇ ਅਤਿ ਬਿਸਮਾਦ ਹੀ ।
काहे सौं सलल साजे सीतल पवन बाजे अगन तपत काहे अति बिसमाद ही ।

कथं जलं निर्मीयते ? कथं वायुः प्रवहति ? अग्निः कथं उष्णः भवति ? एतत् सर्वं अतीव आश्चर्यजनकम् अस्ति।

ਕਾਰਨ ਕਰਨ ਦੇਵ ਅਲਖ ਅਭੇਵ ਨਾਥ ਉਨ ਕੀ ਭੀ ਓਹੀ ਜਾਨੈ ਬਕਨੋ ਹੈ ਬਾਦ ਜੀ ।੬੨੪।
कारन करन देव अलख अभेव नाथ उन की भी ओही जानै बकनो है बाद जी ।६२४।

तेजस्वी भगवान् बोधात् परः अस्ति। तस्य रहस्यं कोऽपि ज्ञातुं न शक्नोति। सः सर्वघटनानां कारणम् अस्ति। एतेषां सर्वेषां रहस्यं स एव जानाति। अतः ब्रह्माण्डस्य निर्माणसम्बद्धं किमपि वचनं कर्तुं अस्माकं कृते व्यर्थम्। (६२४) ९.