शरीरं पञ्चधातुमयमिति सामान्यज्ञानवेदादिधर्मग्रन्थाः । किन्तु कथयतु, एते पञ्च तत्त्वानि कथं अस्तित्वं प्राप्तवन्तः।
कथं पृथिवी समर्थिता भवति, तस्मिन् कथं धैर्यं प्रसरति? कथं नभः सुरक्षितः कथं च विद्यते विना आश्रयः ।
कथं जलं निर्मीयते ? कथं वायुः प्रवहति ? अग्निः कथं उष्णः भवति ? एतत् सर्वं अतीव आश्चर्यजनकम् अस्ति।
तेजस्वी भगवान् बोधात् परः अस्ति। तस्य रहस्यं कोऽपि ज्ञातुं न शक्नोति। सः सर्वघटनानां कारणम् अस्ति। एतेषां सर्वेषां रहस्यं स एव जानाति। अतः ब्रह्माण्डस्य निर्माणसम्बद्धं किमपि वचनं कर्तुं अस्माकं कृते व्यर्थम्। (६२४) ९.