यथा स्त्रियाः पाकशालायां बहवः व्यञ्जनानि पचन्ति किन्तु अल्पेन अपवित्रतायाः कर्म अन्नं दूषितं वा मलिनं वा करोति।
यथा स्त्री स्वशरीरम् अलङ्कृत्य भर्त्रा सह संयोगं भुङ्क्ते, परन्तु यदि तस्याः मासिकधर्मः भवति तर्हि पतिः तया सह शयनाभागं निवर्तते ।
यथा स्त्री गर्भस्य अभयस्य कृते सर्वप्रयत्नः करोति, परन्तु यदि तस्याः मासिकधर्मः पुनः आरभ्यते तर्हि गर्भपातस्य सर्वं भयं भवति । सा तदा दुःखिता भवति, अभाग्या इति उच्यते।
तथा अनुशासितजीवनं कर्मधर्मं च धारयेत् । किन्तु, यदि अल्पमपि पापं क्रियते तर्हि तत् कपासस्य जमानतस्य घोरः अग्निः इव भवति। (एकं लघु दुष्कृतं सर्वं सद्भावं नाशयति यत् अर्जितम् आसीत्।) (६३७)