कवित सवैय भाई गुरुदासः

पुटः - 637


ਜੈਸੇ ਪਾਕਸਾਲਾ ਬਾਲਾ ਬਿੰਜਨ ਅਨੇਕ ਰਚੈ ਛੁਅਤ ਅਪਾਵਨ ਛਿਨਕ ਛੋਤ ਲਾਗ ਹੈ ।
जैसे पाकसाला बाला बिंजन अनेक रचै छुअत अपावन छिनक छोत लाग है ।

यथा स्त्रियाः पाकशालायां बहवः व्यञ्जनानि पचन्ति किन्तु अल्पेन अपवित्रतायाः कर्म अन्नं दूषितं वा मलिनं वा करोति।

ਜੈਸੇ ਤਨ ਸਾਜਤ ਸਿੰਗਾਰ ਨਾਰਿ ਆਨੰਦ ਕੈ ਪੁਹਪਵੰਤੀ ਹ੍ਵੈ ਪ੍ਰਿਯਾ ਸਿਹਜਾ ਤਿਆਗ ਹੈ ।
जैसे तन साजत सिंगार नारि आनंद कै पुहपवंती ह्वै प्रिया सिहजा तिआग है ।

यथा स्त्री स्वशरीरम् अलङ्कृत्य भर्त्रा सह संयोगं भुङ्क्ते, परन्तु यदि तस्याः मासिकधर्मः भवति तर्हि पतिः तया सह शयनाभागं निवर्तते ।

ਜੈਸੇ ਗ੍ਰਭਧਾਰ ਨਾਰਿ ਜਤਨ ਕਰਤ ਨਿਤ ਮਲ ਮੈ ਗਰਭ ਛੇਦ ਖੇਦ ਨਿਹਭਾਗ ਹੈ ।
जैसे ग्रभधार नारि जतन करत नित मल मै गरभ छेद खेद निहभाग है ।

यथा स्त्री गर्भस्य अभयस्य कृते सर्वप्रयत्नः करोति, परन्तु यदि तस्याः मासिकधर्मः पुनः आरभ्यते तर्हि गर्भपातस्य सर्वं भयं भवति । सा तदा दुःखिता भवति, अभाग्या इति उच्यते।

ਤੈਸੇ ਸੀਲ ਸੰਜਮ ਜਨਮ ਪਰਜੰਤ ਕੀਜੈ ਤਨਕ ਹੀ ਪਾਪ ਕੀਏ ਤੂਲ ਮੈ ਬਜਾਗ ਹੈ ।੬੩੭।
तैसे सील संजम जनम परजंत कीजै तनक ही पाप कीए तूल मै बजाग है ।६३७।

तथा अनुशासितजीवनं कर्मधर्मं च धारयेत् । किन्तु, यदि अल्पमपि पापं क्रियते तर्हि तत् कपासस्य जमानतस्य घोरः अग्निः इव भवति। (एकं लघु दुष्कृतं सर्वं सद्भावं नाशयति यत् अर्जितम् आसीत्।) (६३७)