कवित सवैय भाई गुरुदासः

पुटः - 58


ਗੁਰਮੁਖਿ ਪੰਥ ਸੁਖ ਚਾਹਤ ਸਕਲ ਪੰਥ ਸਕਲ ਦਰਸ ਗੁਰ ਦਰਸ ਅਧੀਨ ਹੈ ।
गुरमुखि पंथ सुख चाहत सकल पंथ सकल दरस गुर दरस अधीन है ।

सर्वे धर्माः गुरुचेतनानां मार्गस्य आरामं शान्तिं च आकांक्षन्ति। सर्वे पंथाः धर्माः च गुरुमार्गस्य वशीभूताः सन्ति

ਸੁਰ ਸੁਰਸਰਿ ਗੁਰ ਚਰਨ ਸਰਨ ਚਾਹੈ ਬੇਦ ਬ੍ਰਹਮਾਦਿਕ ਸਬਦ ਲਿਵ ਲੀਨ ਹੈ ।
सुर सुरसरि गुर चरन सरन चाहै बेद ब्रहमादिक सबद लिव लीन है ।

सर्वे देवाः तेषां पुण्यानदीः सतगुरुजीस्य शरणं स्पृहन्ति। ब्रह्मा अपि वेदनिर्माता गुरुवचनेषु मनः संलग्नं कर्तुं स्पृहति।

ਸਰਬ ਗਿਆਨਿ ਗੁਰੁ ਗਿਆਨ ਅਵਗਾਹਨ ਮੈ ਸਰਬ ਨਿਧਾਨ ਗੁਰ ਕ੍ਰਿਪਾ ਜਲ ਮੀਨ ਹੈ ।
सरब गिआनि गुरु गिआन अवगाहन मै सरब निधान गुर क्रिपा जल मीन है ।

सर्वे धर्माः नाम सिमरनस्य साधकाः सन्ति। गुरुणाशीर्वादेन जगस्य सर्वाणि निधयः प्राप्यन्ते यथा मत्स्यः प्राणवर्धकं जलं प्राप्नोति ।

ਜੋਗੀ ਜੋਗ ਜੁਗਤਿ ਮੈ ਭੋਗੀ ਭੋਗ ਭੁਗਤਿ ਮੈ ਗੁਰਮੁਖਿ ਨਿਜ ਪਦ ਕੁਲ ਅਕੁਲੀਨ ਹੈ ।੫੮।
जोगी जोग जुगति मै भोगी भोग भुगति मै गुरमुखि निज पद कुल अकुलीन है ।५८।

यथा योगिनः नित्यं योगव्यायामेषु निमग्नाः भवन्ति, लौकिकः च नित्यं रसभोगेषु लीनः भवति, तथैव भक्ताः सिक्खाः नाम सिमरनस्य माध्यमेन उच्चतर-आध्यात्मिक-दशायां निमग्नाः भूत्वा स्वं अनन् धारयन्ति