कवित सवैय भाई गुरुदासः

पुटः - 273


ਪ੍ਰਿਥਮ ਹੀ ਤਿਲ ਬੋਏ ਧੂਰਿ ਮਿਲਿ ਬੂਟੁ ਬਾਧੈ ਏਕ ਸੈ ਅਨੇਕ ਹੋਤ ਪ੍ਰਗਟ ਸੰਸਾਰ ਮੈ ।
प्रिथम ही तिल बोए धूरि मिलि बूटु बाधै एक सै अनेक होत प्रगट संसार मै ।

तिलं रोप्यते यत् पृथिव्यां सह मिश्रयति वनस्पतित्वं भवति। एकं बीजं बहुबीजं दत्त्वा बहुरूपेण लोके प्रसरति।

ਕੋਊ ਲੈ ਚਬਾਇ ਕੋਊ ਖਾਲ ਕਾਢੈ ਰੇਵਰੀ ਕੈ ਕੋਊ ਕਰੈ ਤਿਲਵਾ ਮਿਲਾਇ ਗੁਰ ਬਾਰ ਮੈ ।
कोऊ लै चबाइ कोऊ खाल काढै रेवरी कै कोऊ करै तिलवा मिलाइ गुर बार मै ।

केचन तान् (तिलानि) चबन्ति, केचन तेषां सह शर्करागोलानि कोटयन्ति (रेवारी) अन्ये तु गुडस्य सिरपेन सह मिश्रयित्वा खाद्यपदार्थवत् केकं/बिस्कुटं निर्मान्ति।

ਕੋਊ ਉਖਲੀ ਡਾਰਿ ਕੂਟਿ ਤਿਲਕੁਟ ਕਰੈ ਕੋਊ ਕੋਲੂ ਪੀਰਿ ਦੀਪ ਦਿਪਤ ਅੰਧਿਆਰ ਮੈ ।
कोऊ उखली डारि कूटि तिलकुट करै कोऊ कोलू पीरि दीप दिपत अंधिआर मै ।

केचन तान् पिष्ट्वा क्षीरपिष्टेन सह मिश्रयित्वा मधुरमांसरूपं निर्मान्ति, केचन तैलं निष्कासयितुं निपीड्य दीपदाहार्थं गृहप्रकाशार्थं च उपयुञ्जते

ਜਾ ਕੇ ਏਕ ਤਿਲ ਕੋ ਬੀਚਾਰੁ ਨ ਕਹਤ ਆਵੈ ਅਬਿਗਤਿ ਗਤਿ ਕਤ ਆਵਤ ਬੀਚਾਰ ਮੈ ।੨੭੩।
जा के एक तिल को बीचारु न कहत आवै अबिगति गति कत आवत बीचार मै ।२७३।

यदा प्रजापतिस्यैकस्य तिलस्य बहुलता व्याख्यातुं न शक्यते तदा कथं अज्ञेयः निराकारः प्रभुः ज्ञायते । (२७३) ९.