तिलं रोप्यते यत् पृथिव्यां सह मिश्रयति वनस्पतित्वं भवति। एकं बीजं बहुबीजं दत्त्वा बहुरूपेण लोके प्रसरति।
केचन तान् (तिलानि) चबन्ति, केचन तेषां सह शर्करागोलानि कोटयन्ति (रेवारी) अन्ये तु गुडस्य सिरपेन सह मिश्रयित्वा खाद्यपदार्थवत् केकं/बिस्कुटं निर्मान्ति।
केचन तान् पिष्ट्वा क्षीरपिष्टेन सह मिश्रयित्वा मधुरमांसरूपं निर्मान्ति, केचन तैलं निष्कासयितुं निपीड्य दीपदाहार्थं गृहप्रकाशार्थं च उपयुञ्जते
यदा प्रजापतिस्यैकस्य तिलस्य बहुलता व्याख्यातुं न शक्यते तदा कथं अज्ञेयः निराकारः प्रभुः ज्ञायते । (२७३) ९.