यदा प्रेम्णः प्रियं मिलितुं प्रवृत्तः भवति तदा यत् प्रेम्णः वातावरणं उत्पद्यते तत् पतङ्गेन सर्वोत्तमरूपेण ज्ञातुं शक्यते । विरहस्य पीडा प्रियजलविच्छिन्नमत्स्येन श्रेष्ठतया वर्ण्यते ।
पतङ्गः ज्वालायाः प्रेम्णा स्वयमेव दहति यत् सः पश्यन् क्रीडति च। तथा जलविरक्तस्य मत्स्यस्य जीवनार्थः नास्ति। तस्मात् बहिः सति सा म्रियते।
एते जीवाः अर्थात् पतङ्गः मत्स्याः च स्वप्रेमप्रेमेण प्राणान् त्यजन्ति। अपरं तु दुष्टस्य मनः कृष्णमक्षिका इव भवति यः एकस्मात् पुष्पात् अन्यतमं पुष्पं प्रति कूर्दति । सच्चिगुरुस्य पुण्यपादाभ्यां विरहति, तस्य मिलनेऽपि
स्वहृदयस्य अनुयायी गुरुस्य शरणात् विमुखः अभवत्, यः विरहस्य पीडां प्रेम च न अनुभूयते पवित्रपादयोः। सच्चः गुरुः, जन्ममरणं अपव्ययितवान् एवं व्यर्थं जीवनं यापयति। (३००) ९.