कवित सवैय भाई गुरुदासः

पुटः - 300


ਸੰਗਮ ਸੰਜੋਗ ਪ੍ਰੇਮ ਨੇਮ ਕਉ ਪਤੰਗੁ ਜਾਨੈ ਬਿਰਹ ਬਿਓਗ ਸੋਗ ਮੀਨ ਭਲ ਜਾਨਈ ।
संगम संजोग प्रेम नेम कउ पतंगु जानै बिरह बिओग सोग मीन भल जानई ।

यदा प्रेम्णः प्रियं मिलितुं प्रवृत्तः भवति तदा यत् प्रेम्णः वातावरणं उत्पद्यते तत् पतङ्गेन सर्वोत्तमरूपेण ज्ञातुं शक्यते । विरहस्य पीडा प्रियजलविच्छिन्नमत्स्येन श्रेष्ठतया वर्ण्यते ।

ਇਕ ਟਕ ਦੀਪਕ ਧਿਆਨ ਪ੍ਰਾਨ ਪਰਹਰੈ ਸਲਿਲ ਬਿਓਗ ਮੀਨ ਜੀਵਨ ਨ ਮਾਨਈ ।
इक टक दीपक धिआन प्रान परहरै सलिल बिओग मीन जीवन न मानई ।

पतङ्गः ज्वालायाः प्रेम्णा स्वयमेव दहति यत् सः पश्यन् क्रीडति च। तथा जलविरक्तस्य मत्स्यस्य जीवनार्थः नास्ति। तस्मात् बहिः सति सा म्रियते।

ਚਰਨ ਕਮਲ ਮਿਲਿ ਬਿਛੁਰੈ ਮਧੁਪ ਮਨੁ ਕਪਟ ਸਨੇਹ ਧ੍ਰਿਗੁ ਜਨਮੁ ਅਗਿਆਨਈ ।
चरन कमल मिलि बिछुरै मधुप मनु कपट सनेह ध्रिगु जनमु अगिआनई ।

एते जीवाः अर्थात् पतङ्गः मत्स्याः च स्वप्रेमप्रेमेण प्राणान् त्यजन्ति। अपरं तु दुष्टस्य मनः कृष्णमक्षिका इव भवति यः एकस्मात् पुष्पात् अन्यतमं पुष्पं प्रति कूर्दति । सच्चिगुरुस्य पुण्यपादाभ्यां विरहति, तस्य मिलनेऽपि

ਨਿਹਫਲ ਜੀਵਨ ਮਰਨ ਗੁਰ ਬਿਮੁਖ ਹੁਇ ਪ੍ਰੇਮ ਅਰੁ ਬਿਰਹ ਨ ਦੋਊ ਉਰ ਆਨਈ ।੩੦੦।
निहफल जीवन मरन गुर बिमुख हुइ प्रेम अरु बिरह न दोऊ उर आनई ।३००।

स्वहृदयस्य अनुयायी गुरुस्य शरणात् विमुखः अभवत्, यः विरहस्य पीडां प्रेम च न अनुभूयते पवित्रपादयोः। सच्चः गुरुः, जन्ममरणं अपव्ययितवान् एवं व्यर्थं जीवनं यापयति। (३००) ९.