यथा कृष्णमेघाः प्रायः आकाशे दृश्यन्ते ये गर्जनध्वनिं कुर्वन्ति परन्तु वर्षाबिन्दुं विना विकीर्णाः भवन्ति।
यथा हिमावृतः पर्वतः अतीव कठिनः शीतः च भवति; न भक्ष्यं ददाति न च हिमभक्षणेन तृष्णा शाम्यति।
यथा ओसः शरीरं आर्द्रयति किन्तु चिरकालं स्थाने स्थापयितुं न शक्यते। न संगृहीतुं शक्यते।
तथा मायागुणत्रयेषु जीवनं जीवन्ति देवसेवाफलम्। तेषां फलं च त्रयाणां लक्षणैः प्रभावितं भवति । केवलं सच्चिगुरुसेवा एव नाम-बनि अमृतस्य प्रवाहं सदा निर्वाहयति। (४४६) ९.