कवित सवैय भाई गुरुदासः

पुटः - 446


ਜੈਸੇ ਤਉ ਗਗਨ ਘਟਾ ਘਮੰਡ ਬਿਲੋਕੀਅਤਿ ਗਰਜਿ ਗਰਜਿ ਬਿਨੁ ਬਰਖਾ ਬਿਲਾਤ ਹੈ ।
जैसे तउ गगन घटा घमंड बिलोकीअति गरजि गरजि बिनु बरखा बिलात है ।

यथा कृष्णमेघाः प्रायः आकाशे दृश्यन्ते ये गर्जनध्वनिं कुर्वन्ति परन्तु वर्षाबिन्दुं विना विकीर्णाः भवन्ति।

ਜੈਸੇ ਤਉ ਹਿਮਾਚਲਿ ਕਠੋਰ ਅਉ ਸੀਤਲ ਅਤਿ ਸਕੀਐ ਨ ਖਾਇ ਤ੍ਰਿਖਾ ਨ ਮਿਟਾਤ ਹੈ ।
जैसे तउ हिमाचलि कठोर अउ सीतल अति सकीऐ न खाइ त्रिखा न मिटात है ।

यथा हिमावृतः पर्वतः अतीव कठिनः शीतः च भवति; न भक्ष्यं ददाति न च हिमभक्षणेन तृष्णा शाम्यति।

ਜੈਸੇ ਓਸੁ ਪਰਤ ਕਰਤ ਹੈ ਸਜਲ ਦੇਹੀ ਰਾਖੀਐ ਚਿਰੰਕਾਲ ਨ ਠਉਰ ਠਹਰਾਤਿ ਹੈ ।
जैसे ओसु परत करत है सजल देही राखीऐ चिरंकाल न ठउर ठहराति है ।

यथा ओसः शरीरं आर्द्रयति किन्तु चिरकालं स्थाने स्थापयितुं न शक्यते। न संगृहीतुं शक्यते।

ਤੈਸੇ ਆਨ ਦੇਵ ਸੇਵ ਤ੍ਰਿਬਿਧਿ ਚਪਲ ਫਲ ਸਤਿਗੁਰ ਅੰਮ੍ਰਿਤ ਪ੍ਰਵਾਹ ਨਿਸ ਪ੍ਰਾਤ ਹੈ ।੪੪੬।
तैसे आन देव सेव त्रिबिधि चपल फल सतिगुर अंम्रित प्रवाह निस प्रात है ।४४६।

तथा मायागुणत्रयेषु जीवनं जीवन्ति देवसेवाफलम्। तेषां फलं च त्रयाणां लक्षणैः प्रभावितं भवति । केवलं सच्चिगुरुसेवा एव नाम-बनि अमृतस्य प्रवाहं सदा निर्वाहयति। (४४६) ९.