कच्चाम्रभक्षणेन कथं पक्व-आम्रभक्षणस्य इच्छा तृप्ता भवेत्। प्रतिवेशिनः पितृसदृशं प्रेम प्राप्तुं न शक्यते।
लघुतडागेभ्यः कथं सागरधनं लभ्यते । न च दीपप्रकाशः सूर्यस्य तेजः प्राप्नुयात्।
कूपजलं वर्षारूपेण मेघाद् अवतरन्तं जलं न प्राप्नुयात् न च Butea frondosa वृक्षः चन्दनवत् गन्धं प्रसारयितुं शक्नोति।
तथा च कस्मिंश्चित् देवस्य वा देव्यस्य वा तावत् दयालुः न भवितुम् अर्हति यत् सच्चिदानन्दः सत्यगुरुः स्वसिक्खेषु यत् दयालुतां वर्षयति। पूर्वतः पश्चिमपर्यन्तं क्षेत्रेषु प्रदेशेषु च भ्रमति तस्य अन्वेषणार्थम् । (४७२) ९.