कवित सवैय भाई गुरुदासः

पुटः - 472


ਆਂਬਨ ਕੀ ਸਧਰ ਕਤ ਮਿਟਤ ਆਂਬਲੀ ਖਾਏ ਪਿਤਾ ਕੋ ਪਿਆਰ ਨ ਪਰੋਸੀ ਪਹਿ ਪਾਈਐ ।
आंबन की सधर कत मिटत आंबली खाए पिता को पिआर न परोसी पहि पाईऐ ।

कच्चाम्रभक्षणेन कथं पक्व-आम्रभक्षणस्य इच्छा तृप्ता भवेत्। प्रतिवेशिनः पितृसदृशं प्रेम प्राप्तुं न शक्यते।

ਸਾਗਰ ਕੀ ਨਿਧਿ ਕਤ ਪਾਈਅਤ ਪੋਖਰ ਸੈ ਦਿਨਕਰਿ ਸਰਿ ਦੀਪ ਜੋਤਿ ਨ ਪੁਜਾਈਐ ।
सागर की निधि कत पाईअत पोखर सै दिनकरि सरि दीप जोति न पुजाईऐ ।

लघुतडागेभ्यः कथं सागरधनं लभ्यते । न च दीपप्रकाशः सूर्यस्य तेजः प्राप्नुयात्।

ਇੰਦ੍ਰ ਬਰਖਾ ਸਮਾਨ ਪੁਜਸ ਨ ਕੂਪ ਜਲ ਚੰਦਨ ਸੁਬਾਸ ਨ ਪਲਾਸ ਮਹਿਕਾਈਐ ।
इंद्र बरखा समान पुजस न कूप जल चंदन सुबास न पलास महिकाईऐ ।

कूपजलं वर्षारूपेण मेघाद् अवतरन्तं जलं न प्राप्नुयात् न च Butea frondosa वृक्षः चन्दनवत् गन्धं प्रसारयितुं शक्नोति।

ਸ੍ਰੀ ਗੁਰ ਦਇਆਲ ਕੀ ਦਇਆ ਨ ਆਨ ਦੇਵ ਮੈ ਜਉ ਖੰਡ ਬ੍ਰਹਮੰਡ ਉਦੈ ਅਸਤ ਲਉ ਧਾਈਐ ।੪੭੨।
स्री गुर दइआल की दइआ न आन देव मै जउ खंड ब्रहमंड उदै असत लउ धाईऐ ।४७२।

तथा च कस्मिंश्चित् देवस्य वा देव्यस्य वा तावत् दयालुः न भवितुम् अर्हति यत् सच्चिदानन्दः सत्यगुरुः स्वसिक्खेषु यत् दयालुतां वर्षयति। पूर्वतः पश्चिमपर्यन्तं क्षेत्रेषु प्रदेशेषु च भ्रमति तस्य अन्वेषणार्थम् । (४७२) ९.