यथा भार्या बहुरूपाभरणभूषिता भर्तारं मिलित्वा सर्वप्रेमहृदयेन सुखी भवति ।
यथा पद्मात् अमृतं पिबन् भृङ्गः तृप्तः भवति।
यथा रुडी शेल्ड्रेक् चन्द्रं व्याकुलेन ध्यानेन पश्यति, तस्य अम्ब्रोसियलकिरणं हृदयेन मनसा च पिबति;
तथा च सच्चिगुरुसन्निधौ समागते सङ्घे सच्चिगुरुस्य परमस्तोत्र/वचनं पठित्वा गायनं मूलतः पापनाशं कर्तुं समर्थं भवति-यथा कुरुक्षेत्रे कृतं दानं सर्वं पापं नाशयति इति विश्वासः