कवित सवैय भाई गुरुदासः

पुटः - 560


ਜੈਸੇ ਬਨਤ ਬਚਿਤ੍ਰ ਅਭਰਨ ਸਿੰਗਾਰ ਸਜਿ ਭੇਟਤ ਭਤਾਰ ਚਿਤ ਬਿਮਲ ਅਨੰਦ ਹੈ ।
जैसे बनत बचित्र अभरन सिंगार सजि भेटत भतार चित बिमल अनंद है ।

यथा भार्या बहुरूपाभरणभूषिता भर्तारं मिलित्वा सर्वप्रेमहृदयेन सुखी भवति ।

ਜੈਸੇ ਸਰੁਵਰ ਪਰਿਫੁਲਤ ਕਮਲ ਦਲ ਮਧੁਕਰ ਮੁਦਤ ਮਗਨ ਮਕਰੰਦ ਹੈ ।
जैसे सरुवर परिफुलत कमल दल मधुकर मुदत मगन मकरंद है ।

यथा पद्मात् अमृतं पिबन् भृङ्गः तृप्तः भवति।

ਜੈਸੇ ਚਿਤ ਚਾਹਤ ਚਕੋਰ ਦੇਖ ਧਿਆਨ ਧਰੈ ਅੰਮ੍ਰਿਤ ਕਿਰਨ ਅਚਵਤ ਹਿਤ ਚੰਦ ਹੈ ।
जैसे चित चाहत चकोर देख धिआन धरै अंम्रित किरन अचवत हित चंद है ।

यथा रुडी शेल्ड्रेक् चन्द्रं व्याकुलेन ध्यानेन पश्यति, तस्य अम्ब्रोसियलकिरणं हृदयेन मनसा च पिबति;

ਤੈਸੇ ਗਾਯਬੋ ਸੁਨਾਯਬੋ ਸੁਸਬਦ ਸੰਗਤ ਮੈਂ ਮਾਨੋ ਦਾਨ ਕੁਰਖੇਤ੍ਰ ਪਾਪ ਮੂਲ ਕੰਦ ਹੈ ।੫੬੦।
तैसे गायबो सुनायबो सुसबद संगत मैं मानो दान कुरखेत्र पाप मूल कंद है ।५६०।

तथा च सच्चिगुरुसन्निधौ समागते सङ्घे सच्चिगुरुस्य परमस्तोत्र/वचनं पठित्वा गायनं मूलतः पापनाशं कर्तुं समर्थं भवति-यथा कुरुक्षेत्रे कृतं दानं सर्वं पापं नाशयति इति विश्वासः