कवित सवैय भाई गुरुदासः

पुटः - 627


ਗਵਰਿ ਮਹੇਸ ਔ ਗਨੇਸ ਸੈ ਸਹਸ ਰਸੁ ਪੂਜਾ ਕਰ ਬੇਨਤੀ ਬਖਾਨ੍ਯੋ ਹਿਤ ਚੀਤ ਹ੍ਵੈ ।
गवरि महेस औ गनेस सै सहस रसु पूजा कर बेनती बखान्यो हित चीत ह्वै ।

हे पार्वती, शिव जी, गणेश जी, सूर्य देव, प्रार्थयामि, याचयामि च यत् ते मयि कृपां कुर्वन्तु, मम शुभचिन्तकाः भवन्तु।

ਪੰਡਿਤ ਜੋਤਿਕ ਸੋਧਿ ਸਗੁਨ ਲਗਨ ਗ੍ਰਹ ਸੁਭਾ ਦਿਨ ਸਾਹਾ ਲਿਖ ਦੇਹੁ ਬੇਦ ਨੀਤ ਹ੍ਵੈ ।
पंडित जोतिक सोधि सगुन लगन ग्रह सुभा दिन साहा लिख देहु बेद नीत ह्वै ।

हे पुरोहितः ० ज्योतिषी ! शुभं दिवसं ब्रूहि मे वेदानुगुणम् |

ਸਗਲ ਕੁਟੰਬ ਸਖੀ ਮੰਗਲ ਗਾਵਹੁ ਮਿਲ ਚਾੜਹੁ ਤਿਲਕ ਤੇਲ ਮਾਥੇ ਰਸ ਰੀਤਿ ਹ੍ਵੈ ।
सगल कुटंब सखी मंगल गावहु मिल चाड़हु तिलक तेल माथे रस रीति ह्वै ।

हे मम सर्वे बन्धुजनाः मित्राणि च ! विवाहगीतानि गायन्तु, केशेषु तैलं स्थापयित्वा विवाहे यथाविधिः केसरेन अभिषिञ्चयन्तु।

ਬੇਦੀ ਰਚਿ ਗਾਂਠ ਜੋਰ ਦੀਜੀਐ ਅਸੀਸ ਮੋਹਿ ਸਿਹਜਾ ਸੰਜੋਗ ਮੈ ਪ੍ਰਤੀਤ ਪ੍ਰੀਤ ਰੀਤ ਹ੍ਵੈ ।੬੨੭।
बेदी रचि गांठ जोर दीजीऐ असीस मोहि सिहजा संजोग मै प्रतीत प्रीत रीत ह्वै ।६२७।

मम विवाहाय बेदी (पवित्रस्थानं यत्र हिन्दुविवाहसंस्कारः क्रियते) उत्थाप्य अलङ्कृत्य मां आशीर्वादं ददातु यत् मम प्रियस्य भगवतः पतिस्य प्रति पूर्णभक्तिः प्रेम च भवतु, यदा अहं तस्य साक्षात्कारं करोमि।