कवित सवैय भाई गुरुदासः

पुटः - 89


ਗੁਰਮੁਖਿ ਮਾਰਗ ਹੁਇ ਦੁਬਿਧਾ ਭਰਮ ਖੋਏ ਚਰਨ ਸਰਨਿ ਗਹੇ ਨਿਜ ਘਰਿ ਆਏ ਹੈ ।
गुरमुखि मारग हुइ दुबिधा भरम खोए चरन सरनि गहे निज घरि आए है ।

सिक्खधर्मस्य मार्गे प्रवेशेन शङ्काः पृथक्तावादाः च नाश्यन्ते सतगुरुसमर्थनेन च आत्मनः साक्षात्कारः भवति।

ਦਰਸ ਦਰਸਿ ਦਿਬਿ ਦ੍ਰਿਸਟਿ ਪ੍ਰਗਾਸ ਭਈ ਅੰਮ੍ਰਿਤ ਕਟਾਛ ਕੈ ਅਮਰ ਪਦ ਪਾਏ ਹੈ ।
दरस दरसि दिबि द्रिसटि प्रगास भई अंम्रित कटाछ कै अमर पद पाए है ।

सतगुरुदृष्ट्या भगवन्तं परितः द्रष्टुं समर्थं दर्शनं प्राप्नोति । सत्गुरुस्य क्लेमेण्ट् दृष्ट्या शाश्वतं पदं प्राप्नोति ।

ਸਬਦ ਸੁਰਤਿ ਅਨਹਦ ਨਿਝਰ ਝਰਨ ਸਿਮਰਨ ਮੰਤ੍ਰ ਲਿਵ ਉਨਮਨ ਛਾਏ ਹੈ ।
सबद सुरति अनहद निझर झरन सिमरन मंत्र लिव उनमन छाए है ।

शब्दचैतन्यसंयोगेन नाम मधुरधुनेन च दिव्यमृतस्य नित्यप्रवाहः प्रवहति प्रारभते। गुरुदत्तस्य मन्त्रस्य निरन्तरपुनरावृत्त्या उच्चतरं आध्यात्मिकं अवस्था सिद्ध्यति।

ਮਨ ਬਚ ਕ੍ਰਮ ਹੁਇ ਇਕਤ੍ਰ ਗੁਰਮੁਖ ਸੁਖ ਪ੍ਰੇਮ ਨੇਮ ਬਿਸਮ ਬਿਸ੍ਵਾਸ ਉਪਜਾਏ ਹੈ ।੮੯।
मन बच क्रम हुइ इकत्र गुरमुख सुख प्रेम नेम बिसम बिस्वास उपजाए है ।८९।

गुरुचेतनः मनः, वचनं, कर्म च मध्ये सामञ्जस्यं आनयन् वास्तविकं आध्यात्मिकं आरामं शान्तिं च प्राप्नोति। भगवतः प्रेमस्य सा अद्वितीयपरम्परा तस्य मनसि अद्भुतं विश्वासं विश्वासं च जनयति। (८९) ९.