सिक्खधर्मस्य मार्गे प्रवेशेन शङ्काः पृथक्तावादाः च नाश्यन्ते सतगुरुसमर्थनेन च आत्मनः साक्षात्कारः भवति।
सतगुरुदृष्ट्या भगवन्तं परितः द्रष्टुं समर्थं दर्शनं प्राप्नोति । सत्गुरुस्य क्लेमेण्ट् दृष्ट्या शाश्वतं पदं प्राप्नोति ।
शब्दचैतन्यसंयोगेन नाम मधुरधुनेन च दिव्यमृतस्य नित्यप्रवाहः प्रवहति प्रारभते। गुरुदत्तस्य मन्त्रस्य निरन्तरपुनरावृत्त्या उच्चतरं आध्यात्मिकं अवस्था सिद्ध्यति।
गुरुचेतनः मनः, वचनं, कर्म च मध्ये सामञ्जस्यं आनयन् वास्तविकं आध्यात्मिकं आरामं शान्तिं च प्राप्नोति। भगवतः प्रेमस्य सा अद्वितीयपरम्परा तस्य मनसि अद्भुतं विश्वासं विश्वासं च जनयति। (८९) ९.