कवित सवैय भाई गुरुदासः

पुटः - 413


ਜੈਸੇ ਏਕ ਚੀਟੀ ਪਾਛੈ ਕੋਟ ਚੀਟੀ ਚਲੀ ਜਾਤਿ ਇਕ ਟਕ ਪਗ ਡਗ ਮਗਿ ਸਾਵਧਾਨ ਹੈ ।
जैसे एक चीटी पाछै कोट चीटी चली जाति इक टक पग डग मगि सावधान है ।

यथा कोटि-कोटि-पिपीलिकाः पिपीलिका-प्रज्वलित-मार्गं अनुसरन्ति, तथैव तस्मिन् पदं अपि अविचल्य अतीव सावधानतया गच्छन्ति;

ਜੈਸੇ ਕੂੰਜ ਪਾਤਿ ਭਲੀ ਭਾਂਤਿ ਸਾਂਤਿ ਸਹਜ ਮੈ ਉਡਤ ਆਕਾਸਚਾਰੀ ਆਗੈ ਅਗਵਾਨ ਹੈ ।
जैसे कूंज पाति भली भांति सांति सहज मै उडत आकासचारी आगै अगवान है ।

यथा क्रेनः अनुशासितरूपेण अत्यन्तं सावधानतया शान्तिं धैर्यं च उड्डीयन्ते तथा च ते सर्वे एकेन क्रेनेन नेतृत्वं कुर्वन्ति;

ਜੈਸੇ ਮ੍ਰਿਗਮਾਲ ਚਾਲ ਚਲਤ ਟਲਤ ਨਾਹਿ ਜਤ੍ਰ ਤਤ੍ਰ ਅਗ੍ਰਭਾਗੀ ਰਮਤ ਤਤ ਧਿਆਨ ਹੈ ।
जैसे म्रिगमाल चाल चलत टलत नाहि जत्र तत्र अग्रभागी रमत तत धिआन है ।

यथा मृगयूथः स्वनायकं अनुसृत्य तीक्ष्णं गमनात् कदापि न स्तब्धः सर्वे एवम् अत्यन्तं सावधानतया गच्छन्ति ।

ਕੀਟੀ ਖਗ ਮ੍ਰਿਗ ਸਨਮੁਖ ਪਾਛੈ ਲਾਗੇ ਜਾਹਿ ਪ੍ਰਾਨੀ ਗੁਰ ਪੰਥ ਛਾਡ ਚਲਤ ਅਗਿਆਨ ਹੈ ।੪੧੩।
कीटी खग म्रिग सनमुख पाछै लागे जाहि प्रानी गुर पंथ छाड चलत अगिआन है ।४१३।

पिपीलिका, क्रेन, मृगाः च स्वनेतारं अनुसृत्य एव तिष्ठन्ति, परन्तु सच्चिदानन्दगुरुस्य सुनिर्दिष्टमार्गं त्यजन् सर्वेषां जातिषु परमो नेता अवश्यमेव मूर्खः अत्यन्तं अज्ञानी च अस्ति। (४१३) ९.