कवित सवैय भाई गुरुदासः

पुटः - 268


ਜੈਸੇ ਦਰਪਨ ਬਿਖੈ ਬਦਨੁ ਬਿਲੋਕੀਅਤ ਐਸੇ ਸਰਗੁਨ ਸਾਖੀ ਭੂਤ ਗੁਰ ਧਿਆਨ ਹੈ ।
जैसे दरपन बिखै बदनु बिलोकीअत ऐसे सरगुन साखी भूत गुर धिआन है ।

यथा दर्पणे मुखं पश्यति तथा सच्चिगुरुः, पारमार्थिकेश्वरस्य प्रतिबिम्बः यः सत्यगुरुं प्रति मनः केन्द्रीकृत्य अवगन्तुं शक्यते।

ਜੈਸੇ ਜੰਤ੍ਰ ਧੁਨਿ ਬਿਖੈ ਬਾਜਤ ਬਜੰਤ੍ਰੀ ਕੋ ਮਨੁ ਤੈਸੇ ਘਟ ਘਟ ਗੁਰ ਸਬਦ ਗਿਆਨ ਹੈ ।
जैसे जंत्र धुनि बिखै बाजत बजंत्री को मनु तैसे घट घट गुर सबद गिआन है ।

यथा वाद्यस्य मनः स्वस्य वाद्ययन्त्रे यत् धुनम् वादयति तस्य सङ्गतिं करोति, तथैव निरपेक्षेश्वरस्य ज्ञानं सच्चिगुरुवचनेषु विलीनं भवति।

ਮਨ ਬਚ ਕ੍ਰਮ ਜਤ੍ਰ ਕਤ੍ਰ ਸੈ ਇਕਤ੍ਰ ਭਏ ਪੂਰਨ ਪ੍ਰਗਾਸ ਪ੍ਰੇਮ ਪਰਮ ਨਿਧਾਨ ਹੈ ।
मन बच क्रम जत्र कत्र सै इकत्र भए पूरन प्रगास प्रेम परम निधान है ।

सत्यगुरुपादकमलचिन्तनात् जीवने तस्य उपदेशाभ्यासेन, मिथ्यावाक्यैः कर्मभिः च भ्रमन्तं मनः एकाग्रं कृत्वा गुरुचेतनः भगवतः नामस्य महानिधिस्य प्रेमी भवति

ਉਨਮਨ ਮਗਨ ਗਗਨ ਅਨਹਦ ਧੁਨਿ ਸਹਜ ਸਮਾਧਿ ਨਿਰਾਲੰਬ ਨਿਰਬਾਨ ਹੈ ।੨੬੮।
उनमन मगन गगन अनहद धुनि सहज समाधि निरालंब निरबान है ।२६८।

पादकमलेषु चिन्तनेन गुरुशिक्षाभ्यासेन च गुरुशिष्यः उच्चतरं आध्यात्मिकं अवस्थां प्राप्नोति । ततः सः स्वस्य रहस्यमयदशमद्वारे वादयति स्म सुरीलधुने लीनः तिष्ठति। समतावस्थायां यत् सः