कवित सवैय भाई गुरुदासः

पुटः - 155


ਜੈਸੇ ਸੂਆ ਉਡਤ ਫਿਰਤ ਬਨ ਬਨ ਪ੍ਰਤਿ ਜੈਸੇ ਈ ਬਿਰਖ ਬੈਠੇ ਤੈਸੋ ਫਲੁ ਚਾਖਈ ।
जैसे सूआ उडत फिरत बन बन प्रति जैसे ई बिरख बैठे तैसो फलु चाखई ।

यथा शुकः एकस्मात् वृक्षात् अन्यतमं वृक्षं प्रति उड्डीय तेषु उपलब्धं फलं खादति;

ਪਰ ਬਸਿ ਹੋਇ ਜੈਸੀ ਜੈਸੀ ਐ ਸੰਗਤਿ ਮਿਲੈ ਸੁਨਿ ਉਪਦੇਸ ਤੈਸੀ ਭਾਖਾ ਲੈ ਸੁ ਭਾਖਈ ।
पर बसि होइ जैसी जैसी ऐ संगति मिलै सुनि उपदेस तैसी भाखा लै सु भाखई ।

बन्धने शुकः भाषां वदति यत् सः यत् सङ्घं धारयति तस्मात् सङ्गतिं शिक्षते;

ਤੈਸੇ ਚਿਤ ਚੰਚਲ ਚਪਲ ਜਲ ਕੋ ਸੁਭਾਉ ਜੈਸੇ ਰੰਗ ਸੰਗ ਮਿਲੈ ਤੈਸੇ ਰੰਗ ਰਾਖਈ ।
तैसे चित चंचल चपल जल को सुभाउ जैसे रंग संग मिलै तैसे रंग राखई ।

तथा च अस्य विडम्बनशीलस्य मनसः स्वभावः यत् जलवत् अतीव अस्थिरः अस्थिरः च यतः सः वर्णं प्राप्नोति यत् सः मिश्रयति।

ਅਧਮ ਅਸਾਧ ਜੈਸੇ ਬਾਰੁਨੀ ਬਿਨਾਸ ਕਾਲ ਸਾਧਸੰਗ ਗੰਗ ਮਿਲਿ ਸੁਜਨ ਭਿਲਾਖਈ ।੧੫੫।
अधम असाध जैसे बारुनी बिनास काल साधसंग गंग मिलि सुजन भिलाखई ।१५५।

नीचः पापी च मृत्युशयने मद्यमिच्छति, आर्यजनः तु आर्यसाधुसङ्गं कामयति यदा अस्य जगतः प्रस्थानस्य समयः समीपं गच्छति (१५५) ९.