यथा शुकः एकस्मात् वृक्षात् अन्यतमं वृक्षं प्रति उड्डीय तेषु उपलब्धं फलं खादति;
बन्धने शुकः भाषां वदति यत् सः यत् सङ्घं धारयति तस्मात् सङ्गतिं शिक्षते;
तथा च अस्य विडम्बनशीलस्य मनसः स्वभावः यत् जलवत् अतीव अस्थिरः अस्थिरः च यतः सः वर्णं प्राप्नोति यत् सः मिश्रयति।
नीचः पापी च मृत्युशयने मद्यमिच्छति, आर्यजनः तु आर्यसाधुसङ्गं कामयति यदा अस्य जगतः प्रस्थानस्य समयः समीपं गच्छति (१५५) ९.