कवित सवैय भाई गुरुदासः

पुटः - 425


ਸਲਿਲ ਸੁਭਾਵ ਦੇਖੈ ਬੋਰਤ ਨ ਕਾਸਟਹਿ ਲਾਹ ਗਹੈ ਕਹੈ ਅਪਨੋਈ ਪ੍ਰਤਿਪਾਰਿਓ ਹੈ ।
सलिल सुभाव देखै बोरत न कासटहि लाह गहै कहै अपनोई प्रतिपारिओ है ।

जलं पश्य, तस्य स्वभावः तस्मिन् कदापि काष्ठं न मज्जति। काष्ठं सेचनेन पालितं स्वकीयं मन्यते तथा च अस्य सम्बन्धस्य लज्जां धारयति।

ਜੁਗਵਤ ਕਾਸਟ ਰਿਦੰਤਰਿ ਬੈਸੰਤਰਹਿ ਬੈਸੰਤਰ ਅੰਤਰਿ ਲੈ ਕਾਸਟਿ ਪ੍ਰਜਾਰਿਓ ਹੈ ।
जुगवत कासट रिदंतरि बैसंतरहि बैसंतर अंतरि लै कासटि प्रजारिओ है ।

काष्ठं तस्मिन् गुप्तरूपेण अग्निं धारयति परन्तु काष्ठं स्वयमेव गृहीत्वा अग्निः तत् (काष्ठं) भस्मरूपेण दहति।

ਅਗਰਹਿ ਜਲ ਬੋਰਿ ਕਾਢੈ ਬਾਡੈ ਮੋਲ ਤਾ ਕੋ ਪਾਵਕ ਪ੍ਰਦਗਧ ਕੈ ਅਧਿਕ ਅਉਟਾਰਿਓ ਹੈ ।
अगरहि जल बोरि काढै बाडै मोल ता को पावक प्रदगध कै अधिक अउटारिओ है ।

गुलारिया अगलोचा (अगर) इत्यस्य काष्ठं किञ्चित्कालं यावत् डुबन् पुनः जले उपरि आगच्छति । अनेन मग्नेन काष्ठस्य मूल्यं वर्धते । अग्नौ सुदहनार्थं जले क्वाथ्यते।

ਤਊ ਤਾ ਕੋ ਰੁਧਰੁ ਚੁਇ ਚੋਆ ਹੋਇ ਸਲਲ ਮਿਲ ਅਉਗਨਹਿ ਗੁਨ ਮਾਨੈ ਬਿਰਦੁ ਬੀਚਾਰਿਓ ਹੈ ।੪੨੫।
तऊ ता को रुधरु चुइ चोआ होइ सलल मिल अउगनहि गुन मानै बिरदु बीचारिओ है ।४२५।

ततः तस्य सारं सुगन्धं भवति जले सुमिश्रितम्। काष्ठस्य सारस्य निष्कासनार्थं जलेन अग्नितापः सहनीयः भवति । परन्तु शान्तसहिष्णुत्वात् जलं स्वस्य दोषान् पुण्यरूपेण परिवर्तयति, एवं स्वकर्तव्यं निर्वहति