जलं पश्य, तस्य स्वभावः तस्मिन् कदापि काष्ठं न मज्जति। काष्ठं सेचनेन पालितं स्वकीयं मन्यते तथा च अस्य सम्बन्धस्य लज्जां धारयति।
काष्ठं तस्मिन् गुप्तरूपेण अग्निं धारयति परन्तु काष्ठं स्वयमेव गृहीत्वा अग्निः तत् (काष्ठं) भस्मरूपेण दहति।
गुलारिया अगलोचा (अगर) इत्यस्य काष्ठं किञ्चित्कालं यावत् डुबन् पुनः जले उपरि आगच्छति । अनेन मग्नेन काष्ठस्य मूल्यं वर्धते । अग्नौ सुदहनार्थं जले क्वाथ्यते।
ततः तस्य सारं सुगन्धं भवति जले सुमिश्रितम्। काष्ठस्य सारस्य निष्कासनार्थं जलेन अग्नितापः सहनीयः भवति । परन्तु शान्तसहिष्णुत्वात् जलं स्वस्य दोषान् पुण्यरूपेण परिवर्तयति, एवं स्वकर्तव्यं निर्वहति