सर्वेषु वनस्पतिषु रेशमकर्पासः (सिंहलः) वेणुः च उभौ लम्बतमौ स्तः परन्तु स्वस्य आकारस्य महत्त्वस्य च गर्वं अनुभवन् ते असफलाः एव तिष्ठन्ति।
न्यूनातिन्यूनं रेशमकर्पासवृक्षः चन्दनवृक्षात् किञ्चित् गन्धं प्राप्नोति एव किन्तु ग्रन्थिनां हठस्य कारणात् वेणुवृक्षः चन्दनगन्धात् विहीनः एव तिष्ठति
क्षौमकर्पासवृक्षस्य कपासः उपयोगाय स्थापितः भवति। वृक्षस्य विशालविस्तारः पक्षिणादीनां छायां ददाति, परन्तु वेणुः कुलविनाशकः भवति, तस्य दुष्टस्वभावात् अन्यवेणुः दहति येन सः घर्षति
तथैव धर्मत्यागी सिखः गुरुस्य प्रवचनं प्राप्य ईश्वरीयजनसङ्गतिं च भोक्तुं आज्ञाकारी भवति। किन्तु यः गुरुजनाः अपि मुखं परिवर्तयति, यः स्वगुरुभ्रातृणां दुष्कृतं कृत्वा दोषी भवति सः द्वारतः परितः धक्कायति स्म