कवित सवैय भाई गुरुदासः

पुटः - 559


ਜੈਸੇ ਤੌ ਮਰਾਲ ਮਾਲ ਬੈਠਤ ਹੈ ਮਾਨਸਰ ਮੁਕਤਾ ਅਮੋਲ ਖਾਇ ਖਾਇ ਬਿਗਸਾਤ ਹੈ ।
जैसे तौ मराल माल बैठत है मानसर मुकता अमोल खाइ खाइ बिगसात है ।

यथा हंससमूहः मन्सारोवरसरोवरं प्राप्य तत्र मौक्तिकभक्षणेन प्रसन्नः भवति

ਜੈਸੇ ਤੌ ਸੁਜਨ ਮਿਲਿ ਬੈਠਤ ਹੈ ਪਾਕਸਾਲ ਅਨਿਕ ਪ੍ਰਕਾਰ ਬਿੰਜਨਾਦਿ ਰਸ ਖਾਤ ਹੈ ।
जैसे तौ सुजन मिलि बैठत है पाकसाल अनिक प्रकार बिंजनादि रस खात है ।

यथा मित्राणि पाकशालायां मिलित्वा अनेकानि स्वादिष्टानि व्यञ्जनानि भोजयन्ति ।

ਜੈਸੇ ਦ੍ਰੁਮ ਛਾਯਾ ਮਿਲ ਬੈਠਤ ਅਨੇਕ ਪੰਛੀ ਖਾਇ ਫਲ ਮਧੁਰ ਬਚਨ ਕੈ ਸੁਹਾਤ ਹੈ ।
जैसे द्रुम छाया मिल बैठत अनेक पंछी खाइ फल मधुर बचन कै सुहात है ।

यथा अनेकाः पक्षिणः वृक्षस्य छायायां समागत्य तस्य मधुरं फलं खादन्तः सुस्वरं जनयन्ति ।

ਤੈਸੇ ਗੁਰਸਿਖ ਮਿਲ ਬੈਠਤ ਧਰਮਸਾਲ ਸਹਜ ਸਬਦ ਰਸ ਅੰਮ੍ਰਿਤ ਅਘਾਤ ਹੈ ।੫੫੯।
तैसे गुरसिख मिल बैठत धरमसाल सहज सबद रस अंम्रित अघात है ।५५९।

तथैव विश्वासपात्रः आज्ञाकारी च शिष्यः धर्मशाले मिलित्वा तस्य अमृतसदृशं नाम चिन्तयित्वा सुखं सन्तुष्टिं च अनुभवन्ति। (५५९) ९.