राजवितानं त्यक्त्वा लघुछत्रस्य अधः उपविश्य हीरकस्य स्थाने काचस्फटिकं गृहीत्वा मूर्खता स्यात् ।
माणिक्यस्य स्थाने काचखण्डान्, सुवर्णस्य स्थाने अब्रुस् प्रिकेटोरियसस्य बीजानि स्वीकुर्वन् वा क्षौमवस्त्रस्य स्थाने चीर्णं कम्बलं धारयितुं वा आधारप्रज्ञायाः सूचकं स्यात्
स्वादिष्टानि व्यञ्जनानि त्यक्त्वा बबूलवृक्षस्य अस्वादयुक्तानि फलानि खादित्वा सुगन्धितकेसरकर्पूरयोः स्थाने वन्यहल्दीपिष्टं प्रयोजयित्वा सर्वथा अज्ञानस्य कार्यं स्यात्
तथा दुष्टेन दुराचारेण सह मिलित्वा सर्वाणि आरामाः सत्कर्माणि च तादृशं परिमाणं यावत् संकुचन्ति यथा समुद्रः लघुचषकप्रमाणं न्यूनीकृतः अस्ति। (३८९) ९.