कवित सवैय भाई गुरुदासः

पुटः - 389


ਛਤ੍ਰ ਕੇ ਬਦਲੇ ਜੈਸੇ ਬੈਠੇ ਛਤਨਾ ਕੀ ਛਾਂਹ ਹੀਰਾ ਅਮੋਲਕ ਬਦਲੇ ਫਟਕ ਕਉ ਪਾਈਐ ।
छत्र के बदले जैसे बैठे छतना की छांह हीरा अमोलक बदले फटक कउ पाईऐ ।

राजवितानं त्यक्त्वा लघुछत्रस्य अधः उपविश्य हीरकस्य स्थाने काचस्फटिकं गृहीत्वा मूर्खता स्यात् ।

ਜੈਸੇ ਮਨ ਕੰਚਨ ਕੇ ਬਦਲੇ ਕਾਚੁ ਗੁੰਜਾਫਲੁ ਕਾਬਰੀ ਪਟੰਬਰ ਕੇ ਬਦਲੇ ਓਢਾਈਐ ।
जैसे मन कंचन के बदले काचु गुंजाफलु काबरी पटंबर के बदले ओढाईऐ ।

माणिक्यस्य स्थाने काचखण्डान्, सुवर्णस्य स्थाने अब्रुस् प्रिकेटोरियसस्य बीजानि स्वीकुर्वन् वा क्षौमवस्त्रस्य स्थाने चीर्णं कम्बलं धारयितुं वा आधारप्रज्ञायाः सूचकं स्यात्

ਅੰਮ੍ਰਿਤ ਮਿਸਟਾਨ ਪਾਨ ਕੇ ਬਦਲੇ ਕਰੀਫਲ ਕੇਸਰ ਕਪੂਰ ਜਿਉ ਕਚੂਰ ਲੈ ਲਗਾਈਐ ।
अंम्रित मिसटान पान के बदले करीफल केसर कपूर जिउ कचूर लै लगाईऐ ।

स्वादिष्टानि व्यञ्जनानि त्यक्त्वा बबूलवृक्षस्य अस्वादयुक्तानि फलानि खादित्वा सुगन्धितकेसरकर्पूरयोः स्थाने वन्यहल्दीपिष्टं प्रयोजयित्वा सर्वथा अज्ञानस्य कार्यं स्यात्

ਭੇਟਤ ਅਸਾਧ ਸੁਖ ਸੁਕ੍ਰਿਤ ਸੂਖਮ ਹੋਤ ਸਾਗਰ ਅਥਾਹ ਜੈਸੇ ਬੇਲੀ ਮੈ ਸਮਾਈਐ ।੩੮੯।
भेटत असाध सुख सुक्रित सूखम होत सागर अथाह जैसे बेली मै समाईऐ ।३८९।

तथा दुष्टेन दुराचारेण सह मिलित्वा सर्वाणि आरामाः सत्कर्माणि च तादृशं परिमाणं यावत् संकुचन्ति यथा समुद्रः लघुचषकप्रमाणं न्यूनीकृतः अस्ति। (३८९) ९.