मनुष्यस्य मनः द्रुतधावः मृग इव यस्य अन्तः नामरूपः कस्तूरी अस्ति। किन्तु नानाशङ्काशङ्काभ्यां वने तत् अन्वेषयति एव ।
मण्डूकः पद्मः च एकस्मिन् तडागे निवसन्ति परन्तु तदपि मण्डूकसदृशं मनः परदेशवास इव पद्मं न जानाति। मण्डूकः शैवालं खादति न तु पद्मपुष्पम् | तादृशी मनसः अवस्था यो न जानाति नाम अमृत सह-अस्तित्वम् व
यथा सर्पः कदापि विषं न पातयति यद्यपि सः चन्दनवृक्षं परितः कुण्डलितः भवति तथा च तस्य व्यक्तिस्य स्थितिः यः पवित्रसङ्घे अपि स्वदोषान् न पातयति।
अस्माकं भ्रमितचित्तस्य स्थितिः स्वप्ने याचकः भवति राजा यथा । परन्तु गुरुस्य सिक्खस्य मनः नाम सिमरनस्य सामर्थ्येन स्वस्य सर्वान् संशयान् संशयान् च दूरीकृत्य स्वस्य आत्मनः परिचयं कृत्वा उद्देश्यपूर्णं, सन्तुष्टं, सुखी च ली जीवति