कवित सवैय भाई गुरुदासः

पुटः - 223


ਮਨ ਮ੍ਰਿਗ ਮ੍ਰਿਗਮਦ ਅਛਤ ਅੰਤਰਗਤਿ ਭੂਲਿਓ ਭ੍ਰਮ ਖੋਜਤ ਫਿਰਤ ਬਨ ਮਾਹੀ ਜੀ ।
मन म्रिग म्रिगमद अछत अंतरगति भूलिओ भ्रम खोजत फिरत बन माही जी ।

मनुष्यस्य मनः द्रुतधावः मृग इव यस्य अन्तः नामरूपः कस्तूरी अस्ति। किन्तु नानाशङ्काशङ्काभ्यां वने तत् अन्वेषयति एव ।

ਦਾਦਰ ਸਰੋਜ ਗਤਿ ਏਕੈ ਸਰਵਰ ਬਿਖੈ ਅੰਤਰਿ ਦਿਸੰਤਰ ਹੁਇ ਸਮਝੈ ਨਾਹੀ ਜੀ ।
दादर सरोज गति एकै सरवर बिखै अंतरि दिसंतर हुइ समझै नाही जी ।

मण्डूकः पद्मः च एकस्मिन् तडागे निवसन्ति परन्तु तदपि मण्डूकसदृशं मनः परदेशवास इव पद्मं न जानाति। मण्डूकः शैवालं खादति न तु पद्मपुष्पम् | तादृशी मनसः अवस्था यो न जानाति नाम अमृत सह-अस्तित्वम् व

ਜੈਸੇ ਬਿਖਿਆਧਰ ਤਜੈ ਨ ਬਿਖਿ ਬਿਖਮ ਕਉ ਅਹਿਨਿਸਿ ਬਾਵਨ ਬਿਰਖ ਲਪਟਾਹੀ ਜੀ ।
जैसे बिखिआधर तजै न बिखि बिखम कउ अहिनिसि बावन बिरख लपटाही जी ।

यथा सर्पः कदापि विषं न पातयति यद्यपि सः चन्दनवृक्षं परितः कुण्डलितः भवति तथा च तस्य व्यक्तिस्य स्थितिः यः पवित्रसङ्घे अपि स्वदोषान् न पातयति।

ਜੈਸੇ ਨਰਪਤਿ ਸੁਪਨੰਤਰ ਭੇਖਾਰੀ ਹੋਇ ਗੁਰਮੁਖਿ ਜਗਤ ਮੈ ਭਰਮ ਮਿਟਾਹੀ ਜੀ ।੨੨੩।
जैसे नरपति सुपनंतर भेखारी होइ गुरमुखि जगत मै भरम मिटाही जी ।२२३।

अस्माकं भ्रमितचित्तस्य स्थितिः स्वप्ने याचकः भवति राजा यथा । परन्तु गुरुस्य सिक्खस्य मनः नाम सिमरनस्य सामर्थ्येन स्वस्य सर्वान् संशयान् संशयान् च दूरीकृत्य स्वस्य आत्मनः परिचयं कृत्वा उद्देश्यपूर्णं, सन्तुष्टं, सुखी च ली जीवति