यथा वृक्षः एकस्मिन् समये फलपत्रैः पूर्णः भवति ततः परं कालान्तरं सर्वं पत्रफलादयः पतन्ति ।
यथा प्रवाहः शान्ततया स्थाने प्रवहति परन्तु अन्यस्मिन् स्थाने द्रुतगतिः कोलाहलपूर्णा च भवति।
यथा हीरकं (कौशम) चीरेण एकस्मिन् काले वेष्टितम्। परन्तु अन्यस्मिन् समये स एव हीरकं सुवर्णेन जडितं भव्यतया प्रकाशते।
तथा गुरुस्य आज्ञाकारी सिक्खः एकस्मिन् काले राजपुत्रः, अन्यस्मिन् काले परमः तपस्वी च भवति। धनवान् अपि भगवतः साक्षात्कारविधिषु लीनः तिष्ठति । (४९७) ९.