कवित सवैय भाई गुरुदासः

पुटः - 497


ਜੈਸੇ ਏਕ ਸਮੈ ਦ੍ਰੁਮ ਸਫਲ ਸਪਤ੍ਰ ਪੁਨ ਏਕ ਸਮੈ ਫੂਲ ਫਲ ਪਤ੍ਰ ਗਿਰ ਜਾਤ ਹੈ ।
जैसे एक समै द्रुम सफल सपत्र पुन एक समै फूल फल पत्र गिर जात है ।

यथा वृक्षः एकस्मिन् समये फलपत्रैः पूर्णः भवति ततः परं कालान्तरं सर्वं पत्रफलादयः पतन्ति ।

ਸਰਿਤਾ ਸਲਿਲਿ ਜੈਸੇ ਕਬਹੂੰ ਸਮਾਨ ਬਹੈ ਕਬਹੂੰ ਅਥਾਹ ਅਤ ਪ੍ਰਬਲਿ ਦਿਖਾਤ ਹੈ ।
सरिता सलिलि जैसे कबहूं समान बहै कबहूं अथाह अत प्रबलि दिखात है ।

यथा प्रवाहः शान्ततया स्थाने प्रवहति परन्तु अन्यस्मिन् स्थाने द्रुतगतिः कोलाहलपूर्णा च भवति।

ਏਕ ਸਮੈ ਜੈਸੇ ਹੀਰਾ ਹੋਤ ਜੀਰਨਾਂਬਰ ਮੈ ਏਕ ਸਮੈ ਕੰਚਨ ਜੜੇ ਜਗਮਗਾਤ ਹੈ ।
एक समै जैसे हीरा होत जीरनांबर मै एक समै कंचन जड़े जगमगात है ।

यथा हीरकं (कौशम) चीरेण एकस्मिन् काले वेष्टितम्। परन्तु अन्यस्मिन् समये स एव हीरकं सुवर्णेन जडितं भव्यतया प्रकाशते।

ਤੈਸੇ ਗੁਰਸਿਖ ਰਾਜਕੁਮਾਰ ਜੋਗੀਸੁਰ ਹੈ ਮਾਇਆਧਾਰੀ ਭਾਰੀ ਜੋਗ ਜੁਗਤ ਜੁਗਾਤ ਹੈ ।੪੯੭।
तैसे गुरसिख राजकुमार जोगीसुर है माइआधारी भारी जोग जुगत जुगात है ।४९७।

तथा गुरुस्य आज्ञाकारी सिक्खः एकस्मिन् काले राजपुत्रः, अन्यस्मिन् काले परमः तपस्वी च भवति। धनवान् अपि भगवतः साक्षात्कारविधिषु लीनः तिष्ठति । (४९७) ९.