कवित सवैय भाई गुरुदासः

पुटः - 235


ਜੈਸੇ ਮਨੁ ਧਾਵੈ ਪਰ ਤਨ ਧਨ ਦੂਖਨਾ ਲਉ ਸ੍ਰੀ ਗੁਰ ਸਰਨਿ ਸਾਧਸੰਗ ਲਉ ਨ ਆਵਈ ।
जैसे मनु धावै पर तन धन दूखना लउ स्री गुर सरनि साधसंग लउ न आवई ।

यथा मनः परस्त्रीम्, परस्य धनं, परस्य निन्दनं च अनुसृत्य धावति, तथैव सत्यगुरुस्य आर्यजनसभां च शरणं न आगच्छति।

ਜੈਸੇ ਮਨੁ ਪਰਾਧੀਨ ਹੀਨ ਦੀਨਤਾ ਮੈ ਸਾਧਸੰਗ ਸਤਿਗੁਰ ਸੇਵਾ ਨ ਲਗਾਵਈ ।
जैसे मनु पराधीन हीन दीनता मै साधसंग सतिगुर सेवा न लगावई ।

यथा मनः जघन्ये, अनादरपूर्णे परसेवायां प्रवृत्तः तिष्ठति, तथैव सच्चिगुरुस्य, साधुसभायाः च तथैव सेवां न करोति।

ਜੈਸੇ ਮਨੁ ਕਿਰਤਿ ਬਿਰਤਿ ਮੈ ਮਗਨੁ ਹੋਇ ਸਾਧਸੰਗ ਕੀਰਤਨ ਮੈ ਨ ਠਹਿਰਾਵਈ ।
जैसे मनु किरति बिरति मै मगनु होइ साधसंग कीरतन मै न ठहिरावई ।

यथा मनः लौकिककार्येषु निमग्नः तिष्ठति, तथैव ईश्वरस्य शुष्कपुण्यसङ्घस्य प्रशंसाभिः सह न सक्तः भवति।

ਕੂਕਰ ਜਿਉ ਚਉਚ ਕਾਢਿ ਚਾਕੀ ਚਾਟਿਬੇ ਕਉ ਜਾਇ ਜਾ ਕੇ ਮੀਠੀ ਲਾਗੀ ਦੇਖੈ ਤਾਹੀ ਪਾਛੈ ਧਾਵਈ ।੨੩੫।
कूकर जिउ चउच काढि चाकी चाटिबे कउ जाइ जा के मीठी लागी देखै ताही पाछै धावई ।२३५।

यथा श्वः चक्कीं लेहयितुं धावति तथा लोभः यस्य सह मयस्य मधुरं लोभं पश्यति तस्य पश्चात् धावति। (२३५) ९.