यथा मनः परस्त्रीम्, परस्य धनं, परस्य निन्दनं च अनुसृत्य धावति, तथैव सत्यगुरुस्य आर्यजनसभां च शरणं न आगच्छति।
यथा मनः जघन्ये, अनादरपूर्णे परसेवायां प्रवृत्तः तिष्ठति, तथैव सच्चिगुरुस्य, साधुसभायाः च तथैव सेवां न करोति।
यथा मनः लौकिककार्येषु निमग्नः तिष्ठति, तथैव ईश्वरस्य शुष्कपुण्यसङ्घस्य प्रशंसाभिः सह न सक्तः भवति।
यथा श्वः चक्कीं लेहयितुं धावति तथा लोभः यस्य सह मयस्य मधुरं लोभं पश्यति तस्य पश्चात् धावति। (२३५) ९.