शरीरे सुनिगूढं चेदपि मनः दूरं स्थानं प्राप्नोति । यदि कश्चित् तत् अनुसृत्य प्रयतते तर्हि सः केवलं तत् प्राप्तुं न शक्नोति।
न कश्चित् रथः, वेगवान् अश्वः, ऐरावतः (आख्यायिका गजः) अपि तत् प्राप्तुं शक्नोति । न तु द्रुतगतिपक्षी न च द्रुतगतिः मृगः तस्य सङ्गतिं कर्तुं शक्नोति ।
त्रिषु लोकेषु यस्य वातस्य व्याप्तिः अस्ति सः अपि न प्राप्नुयात्। परं जगतः भूमिं प्राप्तुं समर्थः, मनसः दौडं जितुम् न शक्नोति।
राक्षसवत् आलिंगितमायापञ्चदुष्टैः आच्छादितं नीचम् अशुद्धं च मनः केवलं तदा एव नियन्त्रितुं अनुशासितुं च शक्यते यदा सः भगवतः साधुसत्यभक्तानाम् आशिर्वादेन सत्यगुरुदीक्षां स्वीकुर्यात्।