कवित सवैय भाई गुरुदासः

पुटः - 313


ਅੰਤਰ ਅਛਿਤ ਹੀ ਦਿਸੰਤਰਿ ਗਵਨ ਕਰੈ ਪਾਛੈ ਪਰੇ ਪਹੁਚੈ ਨ ਪਾਇਕੁ ਜਉ ਧਾਵਈ ।
अंतर अछित ही दिसंतरि गवन करै पाछै परे पहुचै न पाइकु जउ धावई ।

शरीरे सुनिगूढं चेदपि मनः दूरं स्थानं प्राप्नोति । यदि कश्चित् तत् अनुसृत्य प्रयतते तर्हि सः केवलं तत् प्राप्तुं न शक्नोति।

ਪਹੁਚੈ ਨ ਰਥੁ ਪਹੁਚੈ ਨ ਗਜਰਾਜੁ ਬਾਜੁ ਪਹੁਚੈ ਨ ਖਗ ਮ੍ਰਿਗ ਫਾਂਧਤ ਉਡਾਵਈ ।
पहुचै न रथु पहुचै न गजराजु बाजु पहुचै न खग म्रिग फांधत उडावई ।

न कश्चित् रथः, वेगवान् अश्वः, ऐरावतः (आख्यायिका गजः) अपि तत् प्राप्तुं शक्नोति । न तु द्रुतगतिपक्षी न च द्रुतगतिः मृगः तस्य सङ्गतिं कर्तुं शक्नोति ।

ਪਹੁਚੈ ਨ ਪਵਨ ਗਵਨ ਤ੍ਰਿਭਵਨ ਪ੍ਰਤਿ ਅਰਧ ਉਰਧ ਅੰਤਰੀਛ ਹੁਇ ਨ ਪਾਵਈ ।
पहुचै न पवन गवन त्रिभवन प्रति अरध उरध अंतरीछ हुइ न पावई ।

त्रिषु लोकेषु यस्य वातस्य व्याप्तिः अस्ति सः अपि न प्राप्नुयात्। परं जगतः भूमिं प्राप्तुं समर्थः, मनसः दौडं जितुम् न शक्नोति।

ਪੰਚ ਦੂਤ ਭੂਤ ਲਗਿ ਅਧਮੁ ਅਸਾਧੁ ਮਨੁ ਗਹੇ ਗੁਰ ਗਿਆਨ ਸਾਧਸੰਗਿ ਬਸਿ ਆਵਈ ।੩੧੩।
पंच दूत भूत लगि अधमु असाधु मनु गहे गुर गिआन साधसंगि बसि आवई ।३१३।

राक्षसवत् आलिंगितमायापञ्चदुष्टैः आच्छादितं नीचम् अशुद्धं च मनः केवलं तदा एव नियन्त्रितुं अनुशासितुं च शक्यते यदा सः भगवतः साधुसत्यभक्तानाम् आशिर्वादेन सत्यगुरुदीक्षां स्वीकुर्यात्।