कवित सवैय भाई गुरुदासः

पुटः - 442


ਜੈਸੇ ਘਨਘੋਰ ਮੋਰ ਚਾਤ੍ਰਕ ਸਨੇਹ ਗਤਿ ਬਰਖਤ ਮੇਹ ਅਸਨੇਹ ਕੈ ਦਿਖਾਵਹੀ ।
जैसे घनघोर मोर चात्रक सनेह गति बरखत मेह असनेह कै दिखावही ।

यथा मयूरवृष्टिपक्षिप्रेम मेघगर्जने एव सीमितं भवति तथा च एषः प्रेम केवलं वर्षा यावत् दृश्यते तावत् एव दृश्यते। (तेषां प्रेम न स्थास्यति।)

ਜੈਸੇ ਤਉ ਕਮਲ ਜਲ ਅੰਤਰਿ ਦਿਸੰਤਰਿ ਹੁਇ ਮਧੁਕਰ ਦਿਨਕਰ ਹੇਤ ਉਪਜਾਵਹੀ ।
जैसे तउ कमल जल अंतरि दिसंतरि हुइ मधुकर दिनकर हेत उपजावही ।

यथा पद्मपुष्पं सूर्यास्तसमये निमील्य जले एव तिष्ठति, भृङ्गः अन्यपुष्पेषु भ्रमति एव । परन्तु सूर्योदयसमये यदा पद्मपुष्पं उद्घाट्यते तदा तस्य कमलपुष्पप्रेम पुनः उद्भवति। तस्य प्रेम स्थायित्वस्य नास्ति।

ਦਾਦਰ ਨਿਰਾਦਰ ਹੁਇ ਜੀਅਤਿ ਪਵਨ ਭਖਿ ਜਲ ਤਜਿ ਮਾਰਤ ਨ ਪ੍ਰੇਮਹਿ ਲਜਾਵਹੀ ।
दादर निरादर हुइ जीअति पवन भखि जल तजि मारत न प्रेमहि लजावही ।

मण्डूकस्य जले प्रेम अतीव अनादरः भवति। सः वायुम् आश्वासयितुं जलात् बहिः आगच्छति। जलाद् बहिः न म्रियते । एवं जलप्रेमं लज्जयति।

ਕਪਟ ਸਨੇਹੀ ਤੈਸੇ ਆਨ ਦੇਵ ਸੇਵਕੁ ਹੈ ਗੁਰਸਿਖ ਮੀਨ ਜਲ ਹੇਤ ਠਹਰਾਵਹੀ ।੪੪੨।
कपट सनेही तैसे आन देव सेवकु है गुरसिख मीन जल हेत ठहरावही ।४४२।

तथा च निदर्शनप्रेमयुक्तः वञ्चकः सिक्खः अन्यदेवदेवतानां अनुयायी भवति, यदा तु सच्चिदानन्दस्य आज्ञाकारी च सिक्खस्य सच्चिदानन्दगुरुं प्रति प्रेम मत्स्यजलवत् भवति। (सत्यगुरुव्यतिरिक्तं न कस्मिंश्चित् प्रेम धारयति)। (४४२) ९.