यथा औषधचिकित्सकः रोगी व्याधिं श्रुत्वा तस्य रोगस्य चिकित्सां करोति;
यथा मातापितरौ स्नेहेन प्रेम्णा च स्वपुत्रं मिलन्ति, स्वादिष्टानि व्यञ्जनानि सेवित्वा तं पालयन्ति, तस्य सर्वाणि दुःखानि शान्तयितुं प्रसन्नाः भवन्ति;
यथा चिरकालं भर्तुः विरक्तः भार्या प्रेमभावैः विरहवेदनाः, दुःखानि च निवारयति;
तथा च ते भगवतः नामवर्णे रञ्जिताः बुद्धिमन्तः साक्षात्कृताः च सेवकाः जलवत् विनयशीलाः भूत्वा दिव्यं सान्त्वनां दयायाः च आकांक्षिणः आवश्यकतावशात् मिलन्ति। (११३) ९.