कवित सवैय भाई गुरुदासः

पुटः - 113


ਬ੍ਯਥਾਵੰਤੈ ਜੰਤੈ ਜੈਸੇ ਬੈਦ ਉਪਚਾਰੁ ਕਰੈ ਬ੍ਯਥਾ ਬ੍ਰਿਤਾਂਤੁ ਸੁਨਿ ਹਰੈ ਦੁਖ ਰੋਗ ਕਉ ।
ब्यथावंतै जंतै जैसे बैद उपचारु करै ब्यथा ब्रितांतु सुनि हरै दुख रोग कउ ।

यथा औषधचिकित्सकः रोगी व्याधिं श्रुत्वा तस्य रोगस्य चिकित्सां करोति;

ਜੈਸੇ ਮਾਤਾ ਪਿਤਾ ਹਿਤ ਚਿਤ ਕੈ ਮਿਲਤ ਸੁਤੈ ਖਾਨ ਪਾਨ ਪੋਖਿ ਤੋਖਿ ਹਰਤ ਹੈ ਸੋਗ ਕਉ ।
जैसे माता पिता हित चित कै मिलत सुतै खान पान पोखि तोखि हरत है सोग कउ ।

यथा मातापितरौ स्नेहेन प्रेम्णा च स्वपुत्रं मिलन्ति, स्वादिष्टानि व्यञ्जनानि सेवित्वा तं पालयन्ति, तस्य सर्वाणि दुःखानि शान्तयितुं प्रसन्नाः भवन्ति;

ਬਿਰਹਨੀ ਬਨਿਤਾ ਕਉ ਜੈਸੇ ਭਰਤਾਰੁ ਮਿਲੈ ਪ੍ਰੇਮ ਰਸ ਕੈ ਹਰਤ ਬਿਰਹ ਬਿਓਗ ਕਉ ।
बिरहनी बनिता कउ जैसे भरतारु मिलै प्रेम रस कै हरत बिरह बिओग कउ ।

यथा चिरकालं भर्तुः विरक्तः भार्या प्रेमभावैः विरहवेदनाः, दुःखानि च निवारयति;

ਤੈਸੇ ਹੀ ਬਿਬੇਕੀ ਜਨ ਪਰਉਪਕਾਰ ਹੇਤ ਮਿਲਤ ਸਲਿਲ ਗਤਿ ਸਹਜ ਸੰਜੋਗ ਕਉ ।੧੧੩।
तैसे ही बिबेकी जन परउपकार हेत मिलत सलिल गति सहज संजोग कउ ।११३।

तथा च ते भगवतः नामवर्णे रञ्जिताः बुद्धिमन्तः साक्षात्कृताः च सेवकाः जलवत् विनयशीलाः भूत्वा दिव्यं सान्त्वनां दयायाः च आकांक्षिणः आवश्यकतावशात् मिलन्ति। (११३) ९.