यथा क्षणिकरूपेण भर्त्रावियुक्ता विवाहिता विरहस्य पीडां अनुभवति, तथैव भर्तुः मधुरध्वनिं श्रोतुं असमर्थता तां दुःखं जनयति, तथैव सिक्खाः विरहस्य पीडां अनुभवन्ति
यथा पत्नी चिरविरहस्य अनन्तरं भर्त्रा सह वक्तुं प्रबलं इच्छां अनुभवति, तथैव स्तनविरुद्धं भर्तुः अनुभूतिम् अनुभवितुं तस्याः प्रियः इच्छा तां क्लेशयति, तथैव सिक्खाः स्वस्य सत्यगुरुस्य दिव्यं आलिंगनं अनुभवितुं आकांक्षन्ति।
यथा भर्तुः विवाहशय्यायाः प्राप्तिः पतिं न भवति चेत् भार्यायाः कष्टं करोति किन्तु सा रागेण प्रेम्णा च परिपूर्णा भवति; तथा च स्वगुरुतः विरक्तः सिक्खः सच्चिदानन्दगुरुं स्पृशितुं जलात् बहिः मत्स्यः इव तृष्णां करोति।
विरक्तभार्या स्वशरीरस्य प्रत्येकं केशेषु प्रेमरोगं अनुभवति, सर्वतः लुब्धकैः परितः शशः इव दुःखिता तिष्ठति तथा च सिक्खः विरहस्य पीडां अनुभवति, स्वस्य सत्यगुरुं शीघ्रमेव मिलितुं आकांक्षति च। (२०३) ९.