कवित सवैय भाई गुरुदासः

पुटः - 203


ਦਰਸ ਧਿਆਨ ਬਿਰਹਾ ਬਿਆਪੈ ਦ੍ਰਿਗਨ ਹੁਇ ਸ੍ਰਵਨ ਬਿਰਹੁ ਬਿਆਪੈ ਮਧੁਰ ਬਚਨ ਕੈ ।
दरस धिआन बिरहा बिआपै द्रिगन हुइ स्रवन बिरहु बिआपै मधुर बचन कै ।

यथा क्षणिकरूपेण भर्त्रावियुक्ता विवाहिता विरहस्य पीडां अनुभवति, तथैव भर्तुः मधुरध्वनिं श्रोतुं असमर्थता तां दुःखं जनयति, तथैव सिक्खाः विरहस्य पीडां अनुभवन्ति

ਸੰਗਮ ਸਮਾਗਮ ਬਿਰਹੁ ਬਿਆਪੈ ਜਿਹਬਾ ਕੈ ਪਾਰਸ ਪਰਸ ਅੰਕਮਾਲ ਕੀ ਰਚਨ ਕੈ ।
संगम समागम बिरहु बिआपै जिहबा कै पारस परस अंकमाल की रचन कै ।

यथा पत्नी चिरविरहस्य अनन्तरं भर्त्रा सह वक्तुं प्रबलं इच्छां अनुभवति, तथैव स्तनविरुद्धं भर्तुः अनुभूतिम् अनुभवितुं तस्याः प्रियः इच्छा तां क्लेशयति, तथैव सिक्खाः स्वस्य सत्यगुरुस्य दिव्यं आलिंगनं अनुभवितुं आकांक्षन्ति।

ਸਿਹਜਾ ਗਵਨ ਬਿਰਹਾ ਬਿਆਪੈ ਚਰਨ ਹੁਇ ਪ੍ਰੇਮ ਰਸ ਬਿਰਹ ਸ੍ਰਬੰਗ ਹੁਇ ਸਚਨ ਕੈ ।
सिहजा गवन बिरहा बिआपै चरन हुइ प्रेम रस बिरह स्रबंग हुइ सचन कै ।

यथा भर्तुः विवाहशय्यायाः प्राप्तिः पतिं न भवति चेत् भार्यायाः कष्टं करोति किन्तु सा रागेण प्रेम्णा च परिपूर्णा भवति; तथा च स्वगुरुतः विरक्तः सिक्खः सच्चिदानन्दगुरुं स्पृशितुं जलात् बहिः मत्स्यः इव तृष्णां करोति।

ਰੋਮ ਰੋਮ ਬਿਰਹ ਬ੍ਰਿਥਾ ਕੈ ਬਿਹਬਲ ਭਈ ਸਸਾ ਜਿਉ ਬਹੀਰ ਪੀਰ ਪ੍ਰਬਲ ਤਚਨ ਕੈ ।੨੦੩।
रोम रोम बिरह ब्रिथा कै बिहबल भई ससा जिउ बहीर पीर प्रबल तचन कै ।२०३।

विरक्तभार्या स्वशरीरस्य प्रत्येकं केशेषु प्रेमरोगं अनुभवति, सर्वतः लुब्धकैः परितः शशः इव दुःखिता तिष्ठति तथा च सिक्खः विरहस्य पीडां अनुभवति, स्वस्य सत्यगुरुं शीघ्रमेव मिलितुं आकांक्षति च। (२०३) ९.