कवित सवैय भाई गुरुदासः

पुटः - 510


ਜੈਸੇ ਫਲ ਫੂਲਹਿ ਲੈ ਜਾਇ ਬਨ ਰਾਇ ਪ੍ਰਤਿ ਕਰੈ ਅਭਿਮਾਨੁ ਕਹੋ ਕੈਸੇ ਬਨਿ ਆਵੈ ਜੀ ।
जैसे फल फूलहि लै जाइ बन राइ प्रति करै अभिमानु कहो कैसे बनि आवै जी ।

यथा कश्चित् फलकुसुममुष्टिं गृहीत्वा फलपुष्पप्रचुरतायां वनेराजाय उपस्थापयति, ततः स्वस्य वर्तमानस्य गर्वं अनुभवति, तथैव सः कथं रोचते?

ਜੈਸੇ ਮੁਕਤਾਹਲ ਸਮੁੰਦ੍ਰਹਿ ਦਿਖਾਵੈ ਜਾਇ ਬਾਰ ਬਾਰ ਹੀ ਸਰਾਹੈ ਸੋਭਾ ਤਉ ਨ ਪਾਵੈ ਜੀ ।
जैसे मुकताहल समुंद्रहि दिखावै जाइ बार बार ही सराहै सोभा तउ न पावै जी ।

यथा कश्चित् मौक्तिकमुष्टिं मुक्ताब्धिनिधिं प्रति नीत्वा पुनः पुनः स्वमुक्तिं स्तुवति, तथैव सः किमपि मूल्याङ्कनं न अर्जयति।

ਜੈਸੇ ਕਨੀ ਕੰਚਨ ਸੁਮੇਰ ਸਨਮੁਖ ਰਾਖਿ ਮਨ ਮੈ ਗਰਬੁ ਕਰੈ ਬਾਵਰੋ ਕਹਾਵੈ ਜੀ ।
जैसे कनी कंचन सुमेर सनमुख राखि मन मै गरबु करै बावरो कहावै जी ।

यथा कश्चित् सुमेरपर्वते (सुवर्णगृहं) लघुसुवर्णखण्डं प्रस्तुत्य स्वस्य सुवर्णस्य गर्वं अनुभवति, तथैव सः मूर्खः इति उच्यते

ਤੈਸੇ ਗਿਆਨ ਧਿਆਨ ਠਾਨ ਪ੍ਰਾਨ ਦੈ ਰੀਝਾਇਓ ਚਾਹੈ ਪ੍ਰਾਨਪਤਿ ਸਤਿਗੁਰ ਕੈਸੇ ਕੈ ਰੀਝਾਵੈ ਜੀ ।੫੧੦।
तैसे गिआन धिआन ठान प्रान दै रीझाइओ चाहै प्रानपति सतिगुर कैसे कै रीझावै जी ।५१०।

तथा च यदि कश्चित् ज्ञानचिन्तनानां विषये कथयति, सत्यगुरुं प्रीणयितुं प्रलोभयितुं च दृष्ट्या आत्मसमर्पणस्य अभिनयं करोति तर्हि सः सर्वजीवनस्य स्वामी सच्चिदानन्दगुरुं प्रीणयितुं स्वस्य कुत्सितपरियोजनेषु सफलः भवितुम् न शक्नोति। (५१०) ९.