यथा कश्चित् फलकुसुममुष्टिं गृहीत्वा फलपुष्पप्रचुरतायां वनेराजाय उपस्थापयति, ततः स्वस्य वर्तमानस्य गर्वं अनुभवति, तथैव सः कथं रोचते?
यथा कश्चित् मौक्तिकमुष्टिं मुक्ताब्धिनिधिं प्रति नीत्वा पुनः पुनः स्वमुक्तिं स्तुवति, तथैव सः किमपि मूल्याङ्कनं न अर्जयति।
यथा कश्चित् सुमेरपर्वते (सुवर्णगृहं) लघुसुवर्णखण्डं प्रस्तुत्य स्वस्य सुवर्णस्य गर्वं अनुभवति, तथैव सः मूर्खः इति उच्यते
तथा च यदि कश्चित् ज्ञानचिन्तनानां विषये कथयति, सत्यगुरुं प्रीणयितुं प्रलोभयितुं च दृष्ट्या आत्मसमर्पणस्य अभिनयं करोति तर्हि सः सर्वजीवनस्य स्वामी सच्चिदानन्दगुरुं प्रीणयितुं स्वस्य कुत्सितपरियोजनेषु सफलः भवितुम् न शक्नोति। (५१०) ९.